________________ सटीक नक्त दपंकजरजोऽमृतदिग्धदेहा / मां नवंति मकरध्वजतुल्यरूपाः // 41 // व्याख्या-हे कर्मव्याधिधन्वं तरे! मां नरा नतभीषणजलोदरभारभुमा उत्पन्नरौद्रोदरवृधिव्याधिनरवक्रीकृताः, नमा वा पाते मोटिताः, शोच्यां दशामुपगताः, दीनामवस्थां प्राप्ताः, च्युतजीविताशास्त्यक्तजीवितव्यवांगः, एवं. 100 | तास्त्वत्पादपंकजरजोऽमृतदिग्धदेहा नवरचणकमलरेणुसुधावलिप्तवपुषो मकरध्वजतुल्यरूपाः कामसममूर्तयः कमनीयकांतयो नवंति. यथा सुधाधाराभिषेकात सर्वरोगनाशस्तथा भवत्पादपद्माश्रयणादपि सकलव्याधेरुपशम इति वृत्तार्थः / / 41 / प्रनावप्रकटनं यथा-चक्रेश्वरीप्रसादेन / ज्ञातौषधि चिकित्सया // राजहंसकुमारस्य / रोगा नेशुमहानयाः // 1 // श्रीनऊ यिन्यां पुरि राजशेखरो रा. | जा, पट्टदेवी विमला, तत्कुदिन राजहंसकुमारः सकलकलापारीणः शस्त्रशास्त्राच्यासप्रवीणश्च. अथ दैवाहिमलायां विपन्नायां कमलानाम्नी पट्टदेवी जाता, सा राजहंसे देषं धत्ते. चिंतयति चास्मिन् स. पत्नीनवे राजवल्लभे सति मत्सुतस्य कथं राज्यं ? इति विचिंत्य सा तन्मृतये छलं पश्यति. सान्यदा राशि देशजयाय प्रस्थिते पश्चात्पुरस्थस्य राजहंसस्य नानाविधव्याधिविधायिरसायनमपाययत. तेन || कुमारदेहे ज्वरजलोदरादयो रोगाः प्राउरनवन् . कुमारेण सपनीमातुश्चेष्टितमिदमिति मांत्रिकाद् |