________________ सटीक जक्ता। झातं, ततस्तेन चिंतितमत्रस्थस्य मे मृत्युरेव. नक्तं च-दुष्टा भार्या शत्रं मित्रं / भृत्यश्वोत्तरदाय कः // ससर्पगृहवासश्च / मृत्यवे हि न संशयः // 1 // नृपांगणगते खले कथं जीव्यते ? इति ध्या त्वा स्वात्मरदाणार्थमेकक एव स निःसृतः पुरात्, कृने गतश्च हस्तिनापुर, सायं प्रतोव्यां स्थितश्च. तत्र मानगिरिनामा राजा, तत्पुत्री कमलावती. सा जैनायिकाणां पार्श्व-श्रीतीर्थशस्य पूजा गुरु चरणयुगाराधनं नावपूर्व | सत्पात्रे दानवृत्तिर्विषयविरमणं सदिवेकस्तपश्च / / श्रीमत्संघस्य पूजा जिनपतिवचसां लेखनं पुस्तकेषु / सोपानश्रेणिरेषा नवति तनुभृतां सिघिसौषाधिरोहे // 1 // इति श्रुत्वा सा जैन धर्ममग्रहीत् , जक्तामरस्तोत्रं च शुद्ध पपाठ, क्रमेण सा चतुःषष्टिकलापारमा जाता. अथान्यदा कुमार्यो सजागतायां स मानगिरिराजा सत्यसामंतान प्रत्युवाच, नवनिः कस्य प्रजावाद् | जुज्यते राज्यलक्ष्मीः? ते प्रोचुः स्वामिन् ! जवत्प्रनावादेव. तत् श्रुत्वा सा राजसुतांतहास. राजा जसाद, वत्से ! त्वं कथं हसिता? सा प्राह नो तात! सेवका हि सत्यं जानतोऽपि स्वामिरुचितम. सत्यमपि वदंति, कुर्वति च. नक्तं च-प्रणमत्युन्नतिहेतो-र्जीवितहेतोर्विमुंचति प्राणान् / / फुःखी. || यति सुखहेतोः / को मुर्खः सेवकादन्यः // 1 // किंच-मौनान्मुकः प्रवचनपटुर्जल्पको वातुलो वा।।