SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ जक्ता . // / // 2 // अथ त्वपमोहितः शून्य शाहं पुरे मामीत्युक्ते सत्रपा नृपात्मजा तत्सन्मुखं विलोकयः / / तिस्म, तापलदाणाद् द्विगुणं हृष्टा सा वसनेनावगुंठनमकरोत. अपांगेदाणवरा रोमांचकंचुकसारा सा तदंग प्रविविवरिवोत्कालवत. ततः सा जगाद, हे प्रिय! इह नवे त्वदृतेऽपरः पुमान मे सोद 2. अथ तत्सखीनिप आहूतः, तेनापि नीरुग्देहा कुमारी दृष्टा, दत्ता च कलाकलिततुल्यतया त. स्मै, कारितश्च तत्पाणिपीमनमहामहः, अर्पितश्व समग्रवसनशयनीयतांबूलगोजनादिसामग्रीसज्जितो नव्यः प्रासादः, दत्तश्च प्रतिपन्नो राज्यांशः. ततस्तो दंपती नव्यसंगमेन सातातिरेकमापतुः नक्तं च-दवदवा खड पक्ष / जिम वुठेण घणेण // विरहपलित्तमणोरह / तिम दिठेण पिएण॥१॥ किंच-अध्वक्लांतवपुः स्मरज्वरवती नृत्यश्लयांगी तथा / मासैकप्रसवा ददाति सुरते पएमासगर्ना सुखं // विख्याता विरहस्य संगमवती क्रुधा प्रसन्ना ऋतु-स्नाने नूतनसंगमे मधुमदे रागास्पदं यो पितः // 1 // भृशं कोविदा च सा, नक्तं च-विदग्धवनितापांग-संगमेनापि यत्सुखं // क त. लाकृतनारीणां / गाढालिंगनचुंबनैः // 1 // एवं तया साकं विषयाननुनवतोऽपि भक्तामरस्तवजापे // धर्मकरणे गुरुवचःश्रवणेऽपि महानादरस्तस्य. उक्तंच-यूनो वैदग्ध्यवतः / कांतासहितस्य कामि.
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy