SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सटीक जक्ता / / नोऽपि भृशं // किंनरगेयश्रवणा-दधिको धर्मश्रुतौ रागः // 1 // इति स धर्ममं संतरा कहार. क्रमेण राज्यसुखजागत सोमराजो राजा परमजैनः. श्येकविंशी कथा // 21 // श्रय सिंहनयं विपति // मूलम् ॥-भिन्ने नकुंभगलज्ज्वलशोणिताक्त-मुक्ताफलप्रकर तिमिजागः ॥बटक मः क्रमगतं हरिणाधिपोऽपि / नाकामति क्रमयुगाचलसंश्रितं ते // 35 // व्याख्या-हे पुरुषसिंह! हरिणाधिपोऽपि सिंहोऽपि क्रमगतं कालप्राप्तं तव क्रमयुगाचलसंश्रित चरणयुग्म व कितावाने पुरुष नाकामति, न ग्रहणायोद्यत, न तुमुघावति. किंतो हरिणाधिपः? जिन्नान्यां विदारितात्यामि | भकुंजाभ्यां हस्तिशिरःपिंडान्यां गलता पततोज्ज्वलेन रक्तश्वेतवर्णेन शोणिताक्तेन रुधिरख्याप्तेन. मु. ताफलप्रकरण मोक्तिकसमुहेन भूषितो मंमितो मिजागो येन सः, एतेन भद्रदिपहंत वान्महावि. क्रमसूचा. वः क्रमः परिकरो येन स बक्रमः. अथवा त्वदाश्रयणाद्रमः कीलितः क्रमः पराक्रमो यस्य सः, वा बघा नघाः क्रमाः पादविक्षेपा यस्य स इति वृत्तायः // 35 // माहात्म्यकया यया -देवराजो महाटव्यां / मृगराजनयाकुलान् // सार्थिकान पालयामास / स्तवाष्टापदजापतः // 1 // ||
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy