SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ जक्ता || श्रीपुरे देवराजनामा महाश्रावको दुर्गतो भक्तामरस्तवस्य ध्यायकोऽत.-पूषा जिणि हे सुरई व ) | एसु / जत्तो य सामाश्यपोसहेसु // दाणं सुपत्ते भमणं सुतिन्ने / सुसाहुसेवा सिवलोअमग्गो॥ // 1 // ति गुरूपदिष्टं धर्म स साधयतिस्म. एकदा स धनोपार्जनाय सार्थि कैः सह साकेतपुरमच सत्. क्रमेण सिंहशार्दूलभयंकरी. व्याघव्यालचित्रवृकरौदी, ब्रमद्भिलमालां, विषमविषधराविष्टिता वनावनिमध्युवास माथः. तत्र पवित्रतरुनले सरिकाले स्नात्वा यावद्देवराजः स्तवं सस्मार, तावत्तमि तुल्यजाज्वल्यमानपिंगनेत्रं, दंष्ट्राकरालवक्रं, तीदणतरनखरं. दीर्घलांगूला फालनध्वनितधरकंदर, तत्दाणाहतकुंभिकुंनस्थलनिःसृतरक्ताक्तमुक्ताफलबुरितनतलं केसरिणं सार्थजनो ददर्श. यताः सर्वेऽपि यत्र देवराजः स्थितोऽनृत्, तत्रागताः.सं पंचत्रिंशवृत्तस्मृतितुष्टचक्राप्रसादादस्तनासिंहं. त. दैव स हर्यदो हिंस्रोऽपि कृपालुः, क्रोधनोऽपि क्षमी, विलदाः क्रमचंक्रमणादमश्च जातः. जिताः सार्थिका ददृशुः शांतं पारी. ततः स मृगराजोऽपि स्तुतिस्मृतिमा देवराजं नत्वा तदने मौक्तिक वयं नखरेन्यः प्रदिप्य यथास्थानमगबत्. सर्वेऽपि तुष्टुवुस्तन्मंत्रमहिमानं, सोऽपि प्रथम जिनस्तव || प्रभावमवर्णयत्, सार्यिकेन्यो धर्मोपदेशं दत्तवांश्च, यथा-विपदि धैर्यमथान्युदये दमा / सदसि
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy