________________ जक्ता नावाकूतं स्मरद्भिरिवेदणैः / कथय सुकृति कोऽयं मुग्धे तवाद्य विनिश्चयः // 1 // इति श्रुत्वा वी / डावाङ्मुखी सा न किंचिवक. तानिमदिरं नीता सा न चुक्ते, न शेते, न स्नाति, न तांबूलमादते, न लपतीति भूतग्रस्तामिव तां वीक्ष्य सख्यस्तवृत्तांतं राज्ञोऽग्रेऽवोचन . राजापि तेन पिशाचेन यक्षेण क्षेत्रपालेन वा छलितेयमिति मंत्रचिकित्सामचीकरत्. वैद्योपचारैपि न तस्याः किंचिदपि सु. खै संजातं. ततो राझा मिंडिमोद्घोषणा कारिता, यः कन्यां सज्जीकरोति, तस्मै तदीहितं दद्मीति. कन्या विरहदूनमनसा तेन सोमराजेन स परहः स्पृष्टः, नीतोऽसौ ततो राजपार्श्व, राझापि कन्यां तःपुरं. तत्र स ध्याने लीनां योगिनीमिव, दवायुष्टां वल्लीमिव, हिमक्लिष्टां पंकजिनीमिव, राहुश्लिष्टां चंद्रकलामिव, वागुरापतितामेणीमिव, पाशबघां राजहंसीमिव, पंजरस्थां राजशुकीमिव, वारिंगतां गजीमिव वियोगव्यथितवपुषं मनोरमामपश्यत. अथ स कपटमांत्रिकीय दोषनिग्रहाय योगिनीमंड. लममंडयत, ॐ हुं फट् स्वाहादीनि मंत्राणि पपाठ. ततः कामविह्वलं तस्या मनो मत्वा स तत्कणेलिंपत्-नालं यातुं न च स्थातुं / त्वपहृतचेतनः / / कुर्वसत्यं नृपं सत्यं / वाक्यं देहि प्रसीद मे | // 1 // दृष्टाश्चित्तेऽपि चेतांसि | हरंति हरिणीदृशः // किं पुनस्ताः स्मितस्मेरा / विभ्रमन्त्रमितेदाणाः /