SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ नक्तासटीक णोक्तं, भो लोका यो मत्कन्यारदां करोति तस्मै तां कन्या राज्यांशं व यामीति. अय पूर्व तत्र / तरुतलोपविष्टेन श्रुतराजवचनेन सोमराजेन दृष्टः कन्यापार्श्ववर्ती दंती. स जपन्नेव स्तवं कृपाप्रेरितः क. न्यांप्रत्यधावत , कुमारी च कराव्यां गाढं गृहीत्वा निर्जय लागेऽमुचत , ततोऽसौ करिणं प्रत्यचलत्. स्तवचतुस्त्रिंशत्तमवृत्तस्मरणमात्रतुष्टचक्रेश्वरीसांनिध्यास्तिनं स वशीचकार. कन्यापि कादवादित स्तमीदांचक्रे, सोऽपि तां मृगांकमुखी पश्यतिस्म. परस्परमनुरागो जातः. ततः सोऽधिरुह्य गजमालानेऽबनात्. राझा तु वैदेशिकोऽकुल्योऽयमिति किंचिद्दत्वा विसृष्टः, एवं च तेन स्ववचोनंगः कृतः. नक्तं च–बिकान सीसं थह होन / बंधणं चयन सबहा लही। पडिवन्नपालणेसु / पुरिसाण जं होतं हो // 1 // अलसायंतेणवि सऊ-णेण जे अकरा समुल्लविया // तेवि पबरटंकु-कीरीयवन्नो बन्नहा हुंति // 2 // ज कंप मंदरगिरि | धरोल्लसइ सयलदिसिचकं // तहवि हु सुपुरिसाणं / पयंपियं ननहा हो // 3 // इति नीतिवचो विचारसीना सा कनी सोमराजगु. णान स्मारं स्मार कामदशां प्राप्ता. परितः सख्योऽमिलन् . तिर्यक्शून्यं चक्रुः दिपंती तां ता ऊचुःअसंवलितैः स्नेहादोऽर्मुहुर्मुकुलीकृतैः / दणमनिमुखलङ्गालोलैर्निमेषपराङ्मुखैः // हृदयनिहितं //
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy