SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सटीक जता-।। जाह्वः कश्चिदुनिन्नगोत्रो राजपुत्रोऽत. स दीपदविणात्वद्देशांतरंप्रत्यचालीत् . वापि तेन श्रीवर्धमा नसूरयो दृष्टा वंदिताश्च. ते तत्पुरो देशनामकार्षुरिति-सर्वे वेदा न तत्कुर्युः / सर्वे यज्ञाश्व चारत। सर्वतीर्थाभिषेकाश्च / यत्कुर्यात् प्राणिनां दया // 1 // विनलं रऊ रोगेहिं / वज्जियं रूवमान दीहं // अनंतिं न सुखं / जं जीवदया न हु सऊं // 2 // जिनेंद्रपूजा गुरुपर्युपास्तिः / सत्वानुकंपा शुनपात्रदानं // गुणानुरागः श्रुतिरागमस्य / नृजन्मवृदस्य फलान्यमूनि // 3 // ति श्रुत्वा स जिनधर्मरहस्यविदत्, नमस्कारमंत्रं गत्तामरस्तोत्रं चापठत् . ततोऽसौ नित्यं पवित्री. न्य नक्तामरस्तवमस्मार्षीत् . क्रमेण धरणीं विचरन स हस्तिनागपुरं गतः. इतस्तत्र राज्ञः पट्टहस्ती महदालानस्तंजमुन्मूल्य, शृंखलां नंक्त्वा, हस्तिपकान दूरं विदिप्य, रज्जुबंधनानि वोटयित्वा, हट्टस्तं जानुत्पाटयन, वाजिप्रभृतितिर्यचो निनन् , नपरि ब्रमत्पतत्रिष्वपि शुमादंडमुल्लालयन्, मत्तो मर्या दामपालयन पुरवहिर्भागमागमत् . तत्र दाणे मनोरमानामराजकन्या स्वसखीभिः सह रंतुमाराममा गतवत्यासीत. स गजोऽपि तं प्रदेशमसरत् . तदा सर्वा अपि कुमारीसख्यो जीवग्राहं नेशुः, एका| किनी राजकुमारी विन्यती तरलेदाणा तस्थौ, पदमपि गंतुं नाशकत् . तदा पुरगोपुरोपरिस्थेन नृपे.
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy