________________ सटीक भक्ता-|| नामा दंडाधिपतिः. अद्यापि तत्र पुरे पोट्टलिकानां शुल्कं न कश्चन गृह्णाति, चेदादत्ते स न चिरं / नंदति, जिणहाकप्रभावादेवं तत्र रीतिः प्रवर्तत इति विंशी कथा // 20 // अथ गजनयहरतीर्थ करं स्तौतिन्य // मूलम् ॥-त्र्योतन्मदाविलविलोलकपोलमूल-मत्तभ्रमद्ममरनादविवृछकोपं // ऐराव तानमिन्नमुहतमापतंतं / दृष्ट्वा जयं नवति नो भवदाश्रितानां // 34 // व्याख्या हे गजपतिग ते! नवदाश्रितानां त्वचरणशरणस्थानां जनानामापतमागबंतमिनं दृष्टगजं दृष्ट्वा भयं न भवति. किंतं? गंमौ नेत्रे करो मे, गुदमिति सप्तसु स्थानेषु श्योतता दरता मदेनाविलाः कलुषा वि. लोलाचंचलाः कपोलमूले गंम्प्रदेशे मत्ताः दीवाः संतो ब्रमंतो ब्रमणशीला ये जमरास्तेषां नादे. न ऊंकारध्वनिना विवृधः पुष्टिं गतः कोपः क्रोधो यस्य तं ऐरावतानं महाकायत्वादैरावणसमं, नहतमविनीतमशिदितं मुर्दातमिति वृत्तार्थः // 34 // एषु वृत्तेषु वदयमाणतत्तद्वीहरवृत्तवर्णा एव मंत्राः पुनः पुनः स्मर्तव्याः, अतो नापरमंत्रनिवेदनं, प्रभावे कथा यथा-सोमराजो ब्रमन्नुा / कौतु कानि विलोकयन् // मोचिता तेन मत्तेना-द्राजकन्या स्तवस्मृतेः // 1 // श्रीपाटलीपुरे सोमरा //