SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सटीक नक्ता / एकदा कश्चिच्चारणस्तत्परीदांचिकीः करजमचूचुरत , जिणहाकारदाकै सोष्ट्रोऽसौ धृतः, दंडेशे पूजां / कुर्वति तैनॊकितोऽसौ बध्वा चौरः, प्रोक्तं च देवासौ दस्युः किं क्रियते ? सोऽप्यंगुलिसंझया तस्य वधमादिशत् , तदा स चारणपाटचरो वच नचैरुचचार-इकु जिणहा अनुजिणवरह // न मिल तारोतार // जेहिं अमारा पुज्जिय। ति कर किं मारणहार // 1 // इति श्रवणात्तेन स मु. क्तः, प्रोक्तश्च नो पुनश्चेचौरिकां करिष्यसि तदा मृत एवेति, स नवाच-इको चोरीज कियंत / खोलमर न माय / जश् जीवंतां संजर / तु चारण चोरु न जाय // 1 // अन्यच नवता वणि. जापि कथं सर्वे पारिपंथिका निगृहीताः? तत्परीदार्थमेव मया सौराष्ट्रकचारणेन चौर्य कृतं. त्युः क्त ततो लब्धधनः स चारणः स्वकृत्ये लमः. स जिणहाको महामात्योऽपि श्रीधवलकके श्रीपार्श्वप्रलुप्रासादमकारयत्, कषपट्टरत्नमयी श्रीपार्श्वनाथप्रतिमां च निर्मापयत्. श्रीदुर्लनदेवराजप्रतिबोधकारिश्रीजिनेश्वरसूरिपट्टमुकुटश्रीस्तंभनपार्श्वप्रकटनकृन्नवांगवृत्तिकारश्रीमदनयदेवसुरिपार्थात्प्रातिष्टिपत्तां महामहदानपुरस्सरं. ततोऽसौ गुरुवचनाचकेश्वरीयुगश्रीयुगादिदेवप्रासादं व्यरीरवत, नवांगवृत्तेः पु. स्तकानि चालीलिखत्, संघपतिश्चात् . चिरं राज्यमनुनक् स सुनटमुकुटः श्रावकोत्तमो जिणहाकः |
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy