________________ जक्ता- यं जघान. पश्रादागतैः पांथैस्तस्य विक्रमाद्लुतं दृष्ट्वा विसिष्मये, चौरवधाऽजितैस्तैर्जयजयावश्चके. / सटीक || सा वार्ता धवलककात श्रीपत्तनं प्राप्ता. चौलुक्यभीमदेवराज्ञा च श्रुता, ततस्तेनाहूतः स जिणहाको वणिक दृष्टः कपाटपुट विकटवदादालो जानुप्राप्तनुजार्गलोऽतितेजस्विललाटपट्टः. राझोक्तं नो जिणहाक ! गृहाण गूर्जरदेशमध्ये क्रूरतस्कररदणदामं निष्कोशं मम मंडलं. तावदुचितभाषी शत्रुश व्यान्निधः सेनानीवादीत-खमन तास समप्पए / जस खंडे यन्यास // जिणहाककुं समप्पए / तुलचेल कपास // 1 // जिणहाकोऽपि तमुद्दिश्याह-असिधर धाणुधर कुंतघर / सत्तिघरा बहू य॥ सतुसल जे रणि सूरनर / जणणी ते विरत पस्य // 1 // राझोक्तं साधूक्तं, शत्रुशल्योऽपि नरेंद्र मनो मत्वावादीत-अश्वं शस्त्रं शास्त्रं / वीणा वाणी नरश्च नारी च // पुरुषविशेष प्राप्ता / नवंति योग्या अयोग्याश्च // 1 // त्वयाहतोऽयं सर्ववीरकोटीरो भविष्यति. नक्तं च-प्रसन्नेऽधिपतौ ग्रा. ह्या / मंदेनापि पदस्थितिः // ग्रामोऽपि संझयत्येव / यद्धलाधिपतामिह // 1 // ततो जीमस्तस्मै दुकूलाध्यं स्वर्णकरमुद्रिकां खडं धवलककाधिपत्यं सैन्यं चादात् . सोऽपि राजानं नत्वा निजपुरं प्रा. | विशत. क्रमास सकलानपि मलिम्बुचानग्रहीत् , तस्करनामापि शास्त्र एव स्थितं,न तु गूर्जरधरायां. |