________________ जक्ता। गारमगात, वंदिता गुरवः, गुरुभिर्धर्मलाभपूर्वकं-धर्मः सनातनो येषां / दर्शनप्रतिवर नृत // परि त्यजति किं नाम / तेषां मंदिरमिंदिरा // 1 // इति धर्मोपदेशा। दत्तः. तेनोक्तं नगवन् ! स्वोदरभ रासहस्य दरिद्रस्य का धर्मक्रिया? नक्तं च-रे दारिद्य नम तुन्यं / सिकोऽहं त्वत्प्रसादतः // अहं पश्यामि सर्वेषां / न मां पश्यति कश्चन // 1 // इत्युक्ते प्रतुभिर्देवालयात् पद्मकोशस्था श्रीपा प्रतिमा चक्रेश्वरीमूर्तिसनाथा दापिता, कलिकुंमानायो भक्तामरस्तवश्व स्मर्तव्य इत्युक्तः स प्रवन्न स्वा गृहमागमत् . ततोऽसौ गृहस्थः शुचिः श्रीपार्श्वप्रबिंबमर्चितवान् , त्रिसंध्यं स्तवमंत्रं च सस्मार. एवं कुर्वन स जिणहाकोऽन्यदा ग्राममगमत . तत्र त्रियामायां स्तवत्रयस्त्रिंशद्वृत्तगुणनदणे तत्पुर स्तेजःपुंजराजमानं सूर्यमंडलसमानं प्रार्जुतं विमानं. तत्र स्थिता चकेश्वरी तमाह. हे नद्र! श्री श्रादिदेवस्तवस्मृतेः श्रीपार्श्वबिंबार्चनाच तुष्टा तदधिष्टायिकाहं चक्रा त्वां सधनमजेयं च चिकीरिदं रत्नं दत्तवती, त्वया लुजे बहमिदं रत्नं सर्वमपि वश्यं करिष्यतीत्युक्तः. सोऽपि तऊग्राह. साप्यंतर ध्यात् . अथ तदनं जुजे बध्वा स प्रातहप्रति व्रजन् मार्गे त्रिनिश्चौरैरुक्त, नो वणिग् मुंचेदं चा || मै पात्रं, मरिष्यसेऽन्यथा. मयि जीवति को ग्रहीता मदाज्यकूतुपमित्युक्त्वा बाणत्रयेण स तस्करव