SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नक्ता. त्यवृदः (ए) अधोमुखतया कंटकानामवस्थानं (10) तरुनमनं (11) दुनिध्वनिः (12 ) / सटीक पृष्टानुपाती पवनः (13) प्रदक्षिणां ददानाः शकुनाः (14 ) सुगंधजलवृष्टिः (15) पंचवर्णपु. ष्पवृष्टिः (16) नखकेशरोम्णां सहजावस्थानं व्रतात्परतोऽवर्धनं च (17) चतुर्विधमराणां जघ७१ न्येनापि पार्श्वे कोटीस्थितः (10) षट् ऋतूनां शब्दरूपरसगंधस्पर्शानां चानुकूलता (१ए ). एते एकोनविंशतिर्देवकृता अतिशयाः. एवं सर्वमीलनाचतुस्त्रिंशदर्यािशी जिने तादृशी ब्रह्मादौ तु कुतः ? तेषां सरागत्वान्न कर्मदयः, कर्मदयं विना च नोत्तमोत्तमता, तां विना चप्रातिहार्यरनाव इति स्थितमिति वृत्तार्थः // 33 // यत्र मंत्रः-ॐ ह्रीं श्रीं कलिकुंमस्वामिन् आगब्यागब,यात्ममं. त्रान् रद रद, परमंत्रान जिंद बिंद. मम सर्वसमीहितं कुरु, हुं फुट स्वाहा. एतकापात्सकलसंपदो | भवंति. जापः सहस्रवार रक्तश्वेतपुष्पैः कार्यः, गुरूपदेशाविधि यः, यत्र महिमकथा यथा-धवल | ककवास्तव्यो / जिणहाकोऽतिर्गतः / चक्रेश्वरीप्रसादेन / दंमाधीशोऽजनिष्ट सः॥ 1 // श्रीगृर्ज रमंडलेषु श्रीधवलकके श्रीश्रीमालवंशमौक्तिकं पाहापुत्रो जिणहाकः श्रावकोऽनृत. अकिंचनत्वाद् / घृतकतुपकर्पासकणादि वहनेनाजीविकां चकार. सोऽन्यदा निजगुरूणां श्रीयनयदेवसूरीणां धर्माः /
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy