SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ नक्ता / प्रनादिनकृतः प्रहतांधकारा / ताहक्कुतो ग्रहगणस्य विकाशिनोऽपि // 33 // व्याख्या-हे जिनेंद्र! / / सटीक श्वं पूर्वोक्तप्रकारेण यथा यहधर्मोपदेशनविधौ धर्मव्याख्यानदणे तव वितिरतिशयरूपा समृद्धि रभूतः तथा तहदपरस्य ब्रह्मादिसुरस्य नासीत् . अत्र दृष्टांतः-दिनकृतः सूर्यस्य प्रहतांधकारा ध्वस्त| ध्वांता याग यादृशी प्रना वर्तते, विकाशिनोऽप्युदितस्यापि ग्रहगणस्य नौमादेस्ताहरा तादृशी प्र. भा कुतः कस्मान्वति ? चतुस्त्रिंशदतिशया यथा-स्वेदमलरोगमुक्तं वपुः (1) पद्मगंधः श्वासः | (1) रुधिरमांसौ दीरधवलौ सुरनी च ( 3) आहारनिहारत्वदृश्यौ (4) चेति जन्मनवाश्चत्वा. | 2. योजनमिते भूप्रदेशे नरतिर्यक्सुरकोटाकोटेवस्थानं (1) चतुःक्रोशनादिनी सर्वनाषानुवादि. नी भगवदाणी (1) पृष्टे नामंडलं (3) क्रोशपंचशतीमिते क्षेत्रे न शर्निदं (4) न रोगाः (5) न वैरं (6) न ज्ञयः (9) न मारिः (7) नातिवर्षणं (ए) न अवर्षणं (10) न स्वचक्रपरचक्रजं जयं ( 11 ) एते चैकादश केवलोत्पत्तरनंतरं कर्मदयोबाः. गगने तीर्थकृत्पुरो धर्मचक्र (1) चामरयुगं (1) पादपीठयुतं मणिसिंहासनं (3) छत्रत्रयं (4) रत्नखचितो / / महेंद्रध्वजः (5) चरणन्यासे नवहेमपद्मानि (6) प्राकारत्रयं (7) चतुर्मुखरचना (7) चैः
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy