________________ नता विधूसंयमे दूतः // 31 // अन्यच्च-पूजामाचरतां जगत्त्रयपतेः संघार्चनं कुर्वतां / तीर्थानामन्नि | वंदनं विदधतां पुण्यं वचः शृणवतां / / सदानं ददतां तपश्च चरतां सत्वानुकंपाकृतां / येषां यांति दिनानि जन्म सफलं तेषां सुपुण्यात्मनां // 35 // श्वं महामुनिमुखादुपदेशमालां / श्रुत्वा च पू. वैभवसंगतमात्मवृत्तं // सम्यक्त्वशोभितमुपासकशुधधर्म / श्रीशातवाहननृपो नितरामुवाह // 33 / / श्रीसिघादौ श्रीयुगादीशवेश्मों-छारं चक्रे तीर्थयात्रां च चित्रां // श्रीहालाहो जैननुपस्ततोऽनुचक्रादासः दोणिचक्राधिराजः // 34 // महाराष्ट्रेषु देशेषु / प्रतिष्टानपुरे निजे // मुनिसुव्रतचैत्यस्यो-चार चक्रे स जैनराट् / / 35 // इत्यष्टादशी कथा // 10 // अथ वृत्तचतुष्टयेन प्रातिहार्यः चतुष्कमाह // मूलम् ॥-नच्चैरशोकतरुसंश्रितमुन्मयूख-मानाति रूपममलं नवतो नितांतं // स्पष्टोल्लसत्किरणमस्ततमोवितानं / बिंब रवेरिव पयोधरपार्श्ववर्ति // 27 // व्याख्या-हे सेवकजनकल्पवृ. सदृक्ष! नवतस्तव रूपं वपुनितांतमत्यर्थ सामाति शोनते, किंतं? नच्चैरतिशयेन जिनदेहाद द्वादशगुणोचो, यथा प्रथमतीर्थकृतस्रिकोशमानोऽन्येषां च क्रमेण किंचिघीयमानो महावीरस्य हा.