________________ सटीक नक्ता। त्रिंशघ्नुमिनो योऽशोक्तरुः कंकेल्लिवृदास्तं संश्रितमाश्रितं, केवलोत्पत्तेरनंतरमशोकवृदस्य सदा वि. द्यमानत्वात, नत नलसिता मयूखाः किरणा यस्य यस्मादा तन्मयूखं. अमलं स्वेदपंकरहितत्वा. निर्मलं, किमिवान्नाति? रवेविमिव, यथा रवेवि पयोधरपार्श्ववर्ति मेघसमीपस्थं जाति, तदपि किं नृतं ? स्पष्टाः प्रकटा नलसंत नतः किरणा यस्य यस्मादा तत्, यस्ततमोवितानं दिप्तांधकारप्र. करं, सुरमंडलस्वरूपं निजरूपं, मेघतुल्यो नीलदलोऽशोक इति युक्तं साम्यं चेति वृत्तगर्नार्थः ॥श्न| // मूलम् ॥-सिंहासने मणिमयूखशिखाविचित्रे / विवाजते तव वपुः कनकावदातं // विवं वियहिलसदंशुलतावितानं / तुंगोदयादिशिरसीव सहस्ररश्मेः // श्ए / व्याख्या हे तीर्थपते ! मणिमयूखशिखाविचित्रे रत्नकांतिचूलाचारुणि हेमे सिंहासने कनकावदातं हैमगौरं तव वपुः शरीरमुपविष्टं विज्राजते भाति, किमिव? सहस्ररश्मेबिभिव, यथा सूरमंमलं तुंगोदयादिशिरसि नन्नतपूर्वा चलशृंगे वर्तमानं नाति, किंतं? वियत्याकाशे विलसंतो धोतमाना येशवः करास्तेषां लताविता नं मालाविस्तारो यस्य यस्मादा तत, अथवा वियत्याकाशे विलसंतो विचरंतो वा विलसंतः स्मेरा | येशवो नवोदयत्वामुक्तवर्णाः करास्त एव लतावितानं रक्ताशोकप्रवालवल्लीमंम्पो यस्माद्यस्मिन वा त.