SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ नक्ता-दियविलसदंशुलतावितानं, अत्रांशुवृंदसमा मणिमयुखमाला, पूर्वादिशिखरसमानं सिंहासनं, रविधि / बोपमानं त्वदपुरित्युचिता समता. यतः प्रथमतीर्थकृतो रूपं स्वर्णवर्ण वर्ण्यते, अन्येषामपि पंचदशा. नां विदेहविहारिणां वेति वृत्तार्थः // श्ए॥ 75 // मूलम् ॥–कुंदावदातचलचामरचारुशोनं / वित्राजते तव वपुः कलधौतकांतं // नद्यब शांकशुचिनि:रवारिधार-मुच्चैस्तटं सुरगिरेखि शातकौंनं // 30 // व्याख्या-हे पारगत! कलधौत. कांतं चामीकररुचिरं तव वपुः शरीरं विवाजते. किंवृतं? कुंदावदातान्यां विशदान्यां चलान्यां शक्रादिधूयमानान्यां चामराज्यां वालव्यजनान्यां चार्वी मनोझा शोना विषा यस्य तत्, किमिव ? सुरगिरेरुच्चैस्तटमिव शिखरमिव, यथा शातकोंमें सौवर्णमुच्चैरुचं सुरगिरेमरोस्तटं प्र. स्थं नाति. तदपि तटमुद्यदुमडत शशांकश्चंद्रस्तहत शुचिर्धवला निर्करस्य वारिधारा जलवेणी य. त्र यस्माहा तत. यत्र मेरुतटसमः श्रीनाभेयदेहः, निर्जरजलधारावरे चामरे, श्न्युपमा मनोरमेति वृत्तार्थः // 30 // // मुलम् // त्रयं तव विनाति शशांककांत-मुच्चैःस्थितं स्थगितनानुकरप्रतापं // मुक्ताः |
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy