________________ जक्ता सटीक जगवदर्शनान्यां शोकानंदयुक् पंचविधानिगमेन जिनं नत्वोपाविशत् सदसि.-अपारे संसारे कथमपि समासाद्य नृभवं / न धर्म यः कुर्याविषयसुखतृष्णातरलितः / ब्रुमन पारावारे प्रवरमपहाय प्रवहणं / स मुख्यो मुर्खाणामुपलमुपलब्धुं प्रयतते // 1 // इत्यादिनगवधर्मदेशनां श्रुत्वा ऋषन सेनादयः साधवो, ब्राह्मयाद्याः साध्व्यः, नरतप्रमुखा नपासकाः, सुंदरीसुभद्राप्रभृतयः श्रमणोपासिकाः, सुराः सम्यक्त्वधरा यासन. ततस्तीर्थ जातं. नरतवर्षे सिपिंथोचितः प्रतः, अतो युगादा. वालंबनं जिनेश्वरः. पत्र मंत्राम्नायो यथा-ॐनमो वृषभनाथाय, मृयुंजयाय, सर्वजीवशरण्याय, परमवयीपुरुषाय, चतुर्वेदाननाय, अष्टादशदोषरहिताय, अजरामराय, सर्वज्ञाय, सर्वदर्शिने, सर्वदे. वाय, अष्टमहापातिहार्याय, चतुस्त्रिंशदतिशयसहिताय, श्रीसमवसरणे हादशपर्षदिष्टदानसमर्याय, प्रहनागतयदरादासवशंकराय, सर्वशांतिकराय, मम शिवं कुरु कुरु स्वाहा. इति मंत्रजापादिपत्प्रलयो हेमवत्. एकदा जैनमतद्देषिनिर्दिजैनोजराजस्य पुरोऽजल्पि, नरेश्वर! यद्यपरः कोऽपि स्तव माहात्म्यं दर्शयति तदा सत्यस्तवप्रलापः. श्रीमानतुंगाचार्येस्तदा कर्हिचिन्मंत्रशक्त्या देवतासान्निध्ये. नौषधीबलेन वा निगमनंजनं विदधे. इति श्रुत्वा पृष्टाः पार्षद्याः पृथ्वीपालेन, अस्ति स्तोत्रस्मता ||