________________ जता न्यग्रोधतरोरधः केवलजागऋत. यमकेन चरतो वर्धितः, तदैव शस्त्रशालायां चक्रप्रादुर्भावात् शमके सटीक नापि. योर्मुखाद्दर्धापनमाकर्ण्य दाणं विमृश्य पितामह्या सह गजेंद्रारूढो जरतः सर्वगुणं तातं वंदि तुमागमत. मरुदेवी देवदंऽभिजयजयावं च श्रुत्वा भरतमाहस्म. वत्स! कोऽयं कोलाहलः ? नरतोऽवदत् वृष्मातस्त्वत्पुत्रपुण्याकृष्टानां सुराणां जयजयकणो दुन्निध्वनिः प्रनुदिव्यध्वनिश्च वर्तते. तस्या अमंदानंदाश्रुजलगलितं नीलपटलमदणोर्गतं. प्राकारबत्रत्रयचैयद्रध्वजादिविवृतिं पश्यंती सा चेत. सीति व्यक्तियत् स्वामिनी. धिर मोहविह्वलान प्राणिनः स्वार्थ स्निह्यति जंतवः, मोहक्वेशहेतुर्मयानु नृतः. अहमहर्निशं शीतातपवर्षापीमा सहमाना निर्यानं निरशनं निर्वसनं गिरिकंदरादिष्वटनं मत्सु तं समानयेति भरतं भणामि, शोकःखेन दृशौ गते, एषस्त्वेवंविधामृति प्राप्तो मन्नामापि न पृ. बति, मददुःखं च न वेत्ति, मत्स्वास्थ्यहेतुं संदेशमात्रमपि न दत्ते, अहो वीतरागत्वमस्य, नीरागे कः प्रतिबंधः? समस्तवस्तुषु निर्ममतां गता नगवती दध्यौ च-यत्रैवाहमुदासे / तत्र मुदासि स्वनाव| संतुष्टः // यत्र च वस्तुनि ममता / मम तापस्तत्र तत्रैव // 1 // इति दीणमोहा ध्वस्तसमस्तकर्मा अंतकृत्केवली सिघो मरुदेवीजीवः. देवमहिमा चक्रे, दीराब्धौ दिप्तं वपुः. नरतः पितामहीवियोग