SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ जक्ता | सदुपदेशात. अथ सामान्यजिनपादयुगं प्रणम्य युगादौ प्रथमसमवसरणे तीर्थप्रवर्तनात . यथा जः / / ले पततां दीपं यानपात्रं वालंबनं, तथा भवे निमऊतां जिनपादारविंदमेवाधारः. किलेत्यव्ययपदं स. त्यार्थ मंगलार्थ वा, अहमपि मानतुंगाचार्योऽझोऽपि अनौठत्ये सुरेंडाद्यपेदया जडधीः, नान्येषाम पेदयेति हृदयं, स्तोष्ये गुणोद्भावनेन कीर्तयिष्यामि. तं प्रथमं श्रीनान्नेयं जिनप्रखं, अथ प्रसिहं. श्रादौ वा सामान्यतीर्थकरं यत्तदोर्नित्याभिसंवधात् . यो नगवान स्तोत्रैः शक्रस्तवाद्यैः, सुष्टु राजते इति सुराः, तेषां लोको जगत स्वर्गस्तस्य नाथैः प्रनिः सुरलोकनाथैः संस्तुतः सम्यग नुतः. अथवा सुरश्वासौ लोकश्च सुरलोको देवसमुहस्तस्य नाथैरिंडैः, किं तैस्तैः? सकलं संपूर्ण यहाङमयं शास्त्रजातं. तस्य तत्वं रहस्यं तस्य बोधाद् ज्ञानात् परिवेदाउकृतोत्पन्ना या बुद्धिः प्रज्ञा, तया पटुः भिः कुशलैः, स्तोत्रैः किंभूतैः? जगतां चुर्जुवःस्वारूपाणां त्रितयं तस्य चित्तं हरंतीति तैः. नदारैर्म हाथैः. अत्राद्यवृत्तेतिशया यथा-नद्योतकमिति पूजातिशयः, दलितपापतमोवितानमिति अपा. यापगमातिशयः, थालंवनमिति ज्ञानवचनातिशयो. यतो ज्ञानी सदाक्यश्च जनाधारो नवति.पत्र चाम्नायः-श्रीऋषभस्वामी वर्षसहस्रं विहृत्य विनीतायाः शाखापुरि पुरिमतालाख्ये शकटपुरोद्याने
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy