________________ जता अथ स्तवार्थ नच्यते यथा-थथ कविराद्यवृत्तद्वयेन संबंधमाह // मूलम् ।।–जक्तामरप्रणतमौलिमणिप्रभाणा-मुद्योतकं दलितपापतमोवितानं // सम्यक सटीक प्रणम्य जिनपादयुगं युगादा-वालंबनं जवजले पततां जनानां // 1 // यः संस्तुतः सकलवाङ्मयतत्वबोधा-दुतबुझिपटुनिः सुरलोकनाथैः / / स्तोत्रैजगत्रितयचित्तहरैरुदारैः / स्तोष्ये किलाह मपि तं प्रथमं जिनेउं // 2 // युग्मं // व्याख्या-सम्यग् जिनपादयुगं प्रणम्य किलाहं तं प्रथम जिनेऊ स्तोष्ये इति संबंधः. जिनस्य प्रथमतीर्थकृतः पादौ चरणी तयोर्युगं युग्मं जिनपादयुगं, स. म्यग त्रिकरणशुध्या नत्वा, किंतं ? भक्ताः परिचर्यायुक्ता येऽमरा देवास्तेषां नमस्कारवशात् प्रणता नम्रा ये मौलयो मुकुटानि शिरांसि वा, तेषां ये मणयश्चंद्रकांतादयस्तेषां प्रना रुचिस्तासां भक्तामरप्रणतमौलिमणिप्राणां, उद्योतयतीत्युद्योतकं प्रकाशकं तत्, दलितं दितं पापमेव तमोवितानं ध्वांतजालं येन तत्, ऋजुजडनराणां शिल्पनीतिलिपिकलादर्शनाचतुःपुरुषार्थप्रकटनाद्, विविधधमप्रकाशनाहा, जगवता सुषमदुःषमाप्रांतोऽपि युगादिः कालः कृतः, अतो युगादौ. भवो जन्मजराम || रणरूपः संसारः, स एव जलं, तर नवजले पततां मज्जतां जनानां व्यसत्वानामालंबनमाधारः ||