________________ भक्ताः। पूजा राज्ञा चक्रे. तयोर्महिमानं महीयांसमालोक्य किं शिवदर्शनं विनान्यत्राप्येताहक सप्रनावक सटीक वित्वशक्तिकलितः कोऽप्यस्तीति पार्षद्यानपृचत् श्रीभोजः. राजमंत्री श्रावकोऽवक्. देव शांतिस्तववि धातृश्रीमानदेवाचार्यपट्टमुकुटा नयहरजत्तिहरस्तवादिकरणप्रकटाः श्रीमानतुंगसूरयः श्वेतांबराः संति. खानायिता नृपेण प्राप्ताः पर्षदं, राजदत्तासनासीनाः-जटाशाली गणेशाय॑ः / शंकरःशंकरांकितः // युगादीशः श्रियं कुर्या-दिलसत्सर्वमंगलः // 1 // इत्याशिषं प्रोचुः. पृष्टाश्व कांचन कवित्वक लां विबेति. ते ऊचुमहाराज यदि निगमबध्मात्मानं मोचयित्वा निस्सरामि तदा कोऽप्यादिदेव प्रजावो ज्ञेयः. ततो राज्ञा लोहनारशृंखलबसर्वागाः सतालकद्विचत्वारिंशन्निगडनियंत्रिता नत्पा व्य प्राज्यकपाटसंपुटयुक्तगृहांतः स्थापिताः, एकैकेन वृत्तेनैकैकतालकनंजनांगीकारं कारिताश्च. नियुक्ताः प्रादरिका बहिः. प्रलभिनक्तामरेत्यादिस्तवं चक्रे. बंधनानि तुत्रुटुः कमेण. एके वदंति द्विचत्वारिं शता वृत्तेन निगमाः पेतुः. तालकनंगोऽजनिष्ट, कपाटसंपुटैः स्वयमेवोदघटिष्ट, प्राहरिकैः सह बहिरागताः सूरयः, नमस्कृता भोजेन, सिंहासनमारोपिताश्च. प्रमुदितो नृपो जैनदर्शनमस्तवत्. / ति स्तवमूलप्रबंधः॥