SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ सटीक जक्ता गिरितटीधातुधाराऽवस्य // पायांत्याः स्वल्पकालं कमलवनरुचेर्वारुणा वो वित्यै / न्यासुर्नासयं / / तो वनमभिनवा जानवो जानवीयाः // 1 // इत्यादिवृत्तशतेन सू तुष्टाव. शोणघा गांघियाणीन वृणततिनिकरेघघराव्यक्तघोषान् / दीर्घाघातान वृणौघैः पुनरपि घट्यत्येक उबाघपन यः // धर्मी शोस्तस्य वातदिगुणघनघृणानिघ्ननिर्विघ्नवृत्ते-दत्तार्घाः सिघसंधैर्विदधतु घृणयः शंघहोविघातं / / // 1 // श्त्येतसिन षष्टे वृत्ते परिते प्रत्यदी तो जगत्कर्मसादी. मयूरो नत्वा तमुवाच, देव! कु. टं निर्गमय? सूरः प्राह. हे द्रा अहमपि वमवारूपरत्नादेव्या अनिबाजिगमोशापकुष्टमनुभवाम्य द्यापि पदयोः. तव तु सतीशापकुष्टं, एककिरणदानादाबादयिष्यामीयुक्वापानभो नजोमणिः अय सूयैककिरणप्रावतस्ताकुष्टमनीनशत् . जनो जितः, राजापि तमपूजयत्. मयुरम हिममत्सरी बाणो निजपाणिचरणौ कर्तयित्वा कृतप्रतिज्ञः-मा जाषीविभ्रमं चूरधरविधुरता केयमस्यास्यरागं / पाणे प्राण्येव नायं कलयसि कलहश्रध्या किं त्रिशूलं // युद्यत्कोपकेतून प्रकृतिमवयवान प्रापयंत्येव देव्या / न्यस्तो वो मूर्ध्नि मुख्यान मुरजदसकृदसून संहरनहिरंदः // 1 // इत्यादिकाव्यशतेन चंडि. || कां नुनाव. यादिवृत्तस्य पष्टे वर्णे सादाता चंडी तचतुरंगानि पुनर्नवीचकार. ततस्तस्यापि महती ||
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy