________________ जता / मुर्खाश्च मुखैः सुधियः सुधीभिः / समानशीलव्यसनेषु सख्यं / / 1 / / एकदा बाणस्य स्वस्त्रिया सह | सटीक | प्रणयकलहः संजज्ञे. सा कामिनी मानिनी मानं नामुंचत्. रजनी बहुरगवत, मयूरः शरीरचिंतार्थ वजन तं नागमागमत्, वातायने दंपत्योर्ध्वनिं श्रुत्वा स तस्थौ. पतिव्रते! दमस्वापरावमेकं. न पुनः कोपयिष्ये त्वामित्युक्त्वा बाणः पत्नीपदयोरपतत् , सा सनूपुराव्यां पद्न्यां तं जघान, तुलाको टक्कणश्रवणान्नम्ररमणापमाननादुनो गृहगवादाघोजागस्थो मयूरोऽभवत, वाणस्तु नव्यं पद्यमपाठी. त्-गतप्राया रात्रिः कृशतनुशशी शीर्यत श्व / प्रदीपोऽयं निद्रावशमुपगतो घर्मित श्व // प्रणामांतो मानस्त्यजसि न यथा त्वं कथमहो / कुचप्रत्यासत्या हृदयमपि ते सुनु कठिनं // 1 // इति श्रु. त्वा मयूरो बाणमनाणीत् . सुनुपदं मा वादीः ? सकोपनत्वाचं म कग्निमि पठेत्याकर्ण्य सा सती तांबूलरसक्षेपात कुष्टीनवेति पुत्रीचरित्रप्रकाशकं जनकं शशाप. तत्दणं दुष्टमंमध्यान्यभवंस्तत्तनौ. बाणः प्रातः पूर्वमेव नृपपर्षदं यातो वरवस्त्रं परिधाय समेतं मयूरंपति ‘ारनवरकोठी' इति श्लि. टं वच ज्वाच, राझा तद् झात्वा दृष्ट्वा च, कुष्टं निर्गमय्यागंतव्यमित्यवादि मयूरः, स सूर्यप्रासादे || स्थिरीन्यैकमना उपविश्य-जनारातीनकुंभोवमिव दयतः, सांदसिंदूररेणुं / रक्ताः सक्तैविौघैरुदय