________________ सटीक न्येविदमानौ तौ नृपेनोक्ती, जो पंडितौ ! युवां काश्मीरान ग? तत्र जास्ती यं पंमितमधिकं / मन्यते स एवोत्कृष्टः. तो सपाथेयौ चेलतुः. पथि व्रजंती समारपृष्टोष्ट्रासां पंचशतीं दृष्ट्वा तत्स्वामिनं पप्रचतुः, अत्र कि? ते उचुः ॐकारवृत्तिपुस्तकानि, पुनपभपंचशती दृष्ट्वा यावद्दिसहस्रीं ददर्श तुः, सर्वेष्वोंकारविवरणमपूर्वमपूर्व मत्वा तौ गतगर्वी ववतुः. तो काप्येकत्र सुषुपतुः, जागस्तिो म यूरो वाण्या शतचंडं ननस्तलं' इति समस्यापदं वदंत्या अबितेन तेन-दामोदरकराद्यान -विक्षतीकृतचेतसा / दृष्टं चाणुरमलेन / शतवंडं नभस्तलं // 1 // इति पूरिता समस्या. बाणोऽ पि तथैव पृष्टः, हुंकारं कृत्वा तेनापि कथिता-यस्यामुत्तुंगसायाग्र-विलोलवदनांबुजैः // विरराज विभावर्या / शतचंडं नभस्तलं // 1 // देव्योक्तं हावपि कवी, शास्त्रज्ञौ च परं बाणो हुंकारकारणे | न न्यूनः, श्यमोंकारवृत्तिपुस्तकावली मया दर्शिता, गीदेवीकोशस्य कः पारं प्राप्तः ? नक्तं च-मा वहन को गवं / श्च जए पंडिन अहं चेव // श्रासबनाने पुण / तरतमजोगेण मविया // // 1 // इति तयोः सख्यं कारितं, सरस्वत्या बहिवृत्त्या मेलिता तो चालितो, स्वगृहं क्रमेण प्राप्ती, || राजानमसेविषातां प्राग्वत. नक्तं च-मृगा मौः संगमनुव्रति / गावश्व गोनिस्तुरगास्तुरंगैः / / || . .