________________ जक्ता / गुणवर्मणे देशत्यागं बहि? तेनापि गत्वोचे राजादेशो गुणवर्मणे. सोऽप्यशुनस्य कालहरणं वरं, न विक्रमावसरोऽधुनेति विमृश्य निरगानगरात्. तदा तस्य निःसरणदणे वर्ष वर्ततेस्म. राझीमनो वृत्तिरियांधकारितं सर्वदिग्निः, जनसैन्यवि गर्जितं जलधरैः, राजदुःप्रीत्येव दणदृश्ययोल्लसितंच. 101 पलया, सुजनाश्रुतत्येव जूनितमासारधाराधोरण्या, दुष्टभूपप्रतापैखि नष्टं सुरकरैः, रणकेतुकीर्तिपूरैरिवांतर्हितं चंद्रांशुभिः, पापपाखंडिभिखि तांडवितं शिखमिन्निः, वल्लीकंदमूललतांकूरवर्धिन्यो नदीनद | सरस्सु वारिविस्तारिण्यो वर्षाः कलिमनुचक्रुः. उक्तं च-सर्वत्रोतकंदला वसुमतीवृधि जमानां परा / जातं निष्कमलं जगत सुमलिनैर्लब्ध्वा धनैरुन्नतिः // सर्पति प्रतिमंदिरं दिरसनाः संत्यक्तमार्गो | जनो / वर्षाणां च कलेश्च संप्रति जयत्येकैव राज्यस्थितिः // 1 // अथ स गुणवर्मा वने जमन स्वमनोक्तुंगं, स्वहृदयकपाटवदिशालं, सुकृत्सफलं, शुजनाववन्निरजलाईमेकं धरमारूढः. तत्र वंदरायां कंदफलाशने भक्तामरस्तवं पंचपरमेष्टिमंत्रं च स्मरन्नस्थात्. एकोनचत्वारिंशदवृत्तजापदणे प्रकटीचता प्रतिचक्रा देवी तं जगाद, भो वत्स त्वं वांजितं वरं याचस्व ? तेनोक्तं हे मातर्मम प्राज्य मजेयं च राज्यं देहि ? देव्यापि तस्मै राज्यवरो दत्तः, अजेयश्च स कृतः. ततो देवी तिरोऽधात् .अ