________________ जक्ता वे कथा यथा-रणकेतोर्बलं ममं / राजमुगुणवर्मणा // एकाकिना महास्तोत्र-प्रनावादेव का / / |नने // 1 // मथुरायां पुरि रणविजयलब्धकेतुश्रीरणकेतुर्नृपः, तस्य लघुबंधएवर्मा. स जिनध मरक्तो पुष्टपाखंडिविरक्तो भक्तामरस्तवजापसक्तो दाता भोक्ता महोत्कटः कर टवलनिराकरिष्णुः प्र. थितः. अथैकदा रणकेतुराजा पट्टदेव्याजाणि, देवायं गुणवर्मा बंदिवृंदवार्शितामदकीर्तिः सर्वजन प्रियश्च पुरांतर्विलसति, ततोऽसौ स्तोकैरेव दिनैः सकलमनुष्यान वशीकृत्य तव राज्यं हरिष्यति. रा. ज्यहारी च बंधुरवि रिपुः. नक्तं च-तुल्यार्थ तुल्यसामर्थ्य / मर्मज्ञं व्यवसायिनं / अर्वराज्यहरं मित्रं योन हन्यात स हन्यते // 1 // राजोवाच देवि सोदरे कथं विरूपं करोमि ? दुर्लगो वाता. नक्तं च-देशे देशे कलत्राणि / देशे देशे च सूनवः // तं देशं नैव पश्यापि / यत्र भ्राता सहोदरः // 1 // देव्योचे रिपुरूपे का सोदर्यबुधिः? यस्मिन सति त्वत्पुत्राणां व राज्यं ? त्वत्परतस्तवान्वयाद्राज्यं गतं. तव नामापि कश्चिन्न ग्रहीता. अथ सोदरत्वात्त्वमेनं न हंसि, तर्हि राज्यात्तमेकाकि नं निःसारय ? इत्युक्ते मंदी नृतो राझो बंधुस्नेहः. नक्तं च-ताबद्धंधुमनोनमा / रम्या स्नेहवनावली॥ यावन्न क्सति स्त्रीणां / विश्लेषवचनानलः // 1 // अथाहूय सेनापतिमवक राजा, भद्र! / /