SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ जक्ता॥ सटीक एए करमयूखशिखापविठं / वकीर्तनात्तम श्वाशु जिदामुपैति // 30 // व्याख्या हे देवाधिदेव ! त्व स्कीर्तनात्वन्नामग्रहणादाजी संग्रामे बलवतामपि शक्तानामपि भूपतीनां राज्ञां बलं सन्यं शार्य वा निदामुपैति, स्फोटनमायाति. किं नृतं ? वगतां धावतां तुरंगाणां गजानां च गर्जितानि जीमनादा घोरवीरसिंहनादाश्च यत्र तत, अथवा क्रियाविशेषणमतत् संग्रामस्य. किमिव? तम श्व, यया नद्यः दिवाकरमयूखनिशापवि. नबसूरकरततिप्रेरितं सूर्यकरदिप्तं तमोवकारं चेदं याति प्रलयं प्रया. ति, तहदित्यर्थः, इति वृत्तार्थः // 30 // किंत्र // मूलम् ॥-कुंताग्रभिन्नगजशोणितवास्खिाह-वेगातारतरणातुरयोपजीमे // युछे जयं विजितदुर्जयजेयपदा-स्त्वत्पादपंकजवनायिणो लगते // 35 // व्याख्या हे जिनेश्वर ! (वत्पादपंकजवनायिणस्त्वत्पदपद्मखमसाजो जना युके रणे जयं विजयं लगते प्राप्नुवंति. किं नुते यु. है? कुंतागृहार्जिनानां पाटितानां गजानां शोणितं रक्तमेव बारिवाहो जलप्रवाहस्तस्मिन वेगावता गत शीघप्रवेशात्तरणे प्लवने यातुरैर्व्याकुलैर्यो धैर्भ टैीप ज्यानकं तस्मिन् . किंवता जनाः? वि. जितः पराजितः परा तो उर्जयोऽजेयो जेयपदो जेतव्यगणो यैस्ते इति वृत्तार्थः // 35 // प्रना //
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy