________________ नक्त चिंतयिष्यति, स स्वपापेनैव गलिष्यति, यश्चास्या वाक्यमाचरिष्यति स सर्वसुखभाजनं भविष्यति, सटीक श्युक्त्वा तिरोहिता चना. ततः सर्वेऽपि तत्पादयोः पेतुः, सापि तेषां धर्ममश्रावयत्, यथा-देवो जिनः सजुरुरेव सेव्यो / धर्मो विधेयः करुणाप्रधानः // दाविंशतिं नैव कदाप्याजदय-वस्तूनि ज. ए | दयाणि विवेकिनिश्च // 1 // षट्कर्मरतः श्राडो ब्राह्मण एव, नक्तं च-देवपूजा गुरूपास्तिः / स्वा. ध्यायः संयमस्तपः // दानं चेति गृहस्थानां / षट् कर्माणि दिने दिने // 1 // किं च स शुचिया कर्माणि कुरुते, नक्तं च-सत्यं शौचं तपः शौचं / शौचमिंद्रियनिग्रहः // सवन्तदया शौचं / जलशाचं तु पंचमं // 1 // श्रावकगृहिण्यो हि पंचसु यतनां कुर्वते. नक्तं च-खंडिनी पेषिणी चुल्ली। जानकुंभः प्रमाजनी // पंचसूना गृहस्थस्य / तेन स्वर्ग न गति // 1 // अथ झतितक मतत्वास्ते सर्वेऽपि जन धर्म प्रपन्नाः, सा सपत्न्यपि तच्चरणयोरपतत्, तां च दामयित्वा जैन धर्म मंगीचकार. एवं प्रजावयामास सा दृढवता जिनशासनमिति चतुर्विशी कथा // 24 // श्रथ रणातंक संहरनाढ // मूलम्।।-वगत्तुरंगगजगर्जितनीमनाद-माजौ बलं बलवतामपि भूपतीनां // नद्यहिवा. /