SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ भक्तः। श्व तस्य धर्मवनिर्मलचंद्रमरीचिरोचिः, कीर्तिवत्कुवलयानंदनः, शुजनाग्यवत्सफलित तलः, स्वांतः / / सटीक | तिवत्कृतसज्जनहर्षकुतूहलः, कृतसप्तबदविकाशनः, कमलवनप्रबोधनः, काशपुष्पप्रकाशनः, पक्कसर्व वीहितृणवल्लीप्रतानः समागाबरत्समयः. नक्तंच-नदत्राण्यमलानि संप्रति जनो यात्येव मार्गस्थितः 102 / संजाताश्च जडाशयाः सकमला दोषाकरः सप्रनः // संतापाय न सूर्यमंडलमलं लोकस्य तीवैः क. रैः / संवृत्तः किमयं कलिः किमु शरत्कालो न विज्ञायते // 1 // तत्रौ रणकेतुराजा देशसाधनाय सर्वेक्लेन निरगात्. तत्र गिरिकंदरायामुत्कटतपःकर्माणं शास्त्राच्यासं च कुर्वाणं गुणवमोणं वीदय तहननायादिदेश नृपो निजसैन्यः एवं तत्र वने सिंहो मृगयूथेनेव स. एक एव सैन्येन रुहः. लममायोधनं शस्त्राशस्त्रि खजाखभि शराशरि दंडादमि. दणेन हतप्रतिहतं नृपसैन्यं चके कुमारेण नाखतेव तमोवृंद. ततो रणकेतुः स्वयमुश्रितो रणाय कुमारेण चक्रादत्तवरप्रसादादपास्त. समस्तशनबत्रकेतुः कृतो रणकेतुः, ततो रथात्पातितश्च. तदा वनदेवताभिर्जयजयारवपुरस्सरं गुणव | मशिरसि कुसुमवृष्टिः कृता. कुमारस्तु कुलीनतांकुशप्रेरित श्व नम्रोऽतिष्टत . नक्तं च-नमंति सफ | ला वृदा / नमंति कुलजा नराः // शुष्कं काष्टं च मुर्खाश्च / नज्यंते न नमंति च // 1 // साली /
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy