________________ मटीकं 46 जक्ता मिणगजावणाणं, ते थ जिनिसग्गाणं नमः स्वाहा. अशिवोपशमनी विद्या ,तत्प्रजावे कथा यया- || रामचंद्रोपदेशेन / लक्ष्मणः संस्मरन् स्तवं // निशायां शशिनं पश्यं-स्तुष्टा नृच्चक्रवाहिनी // 1 // श्रीशालायां विशालायां पुरि लक्ष्मणनामा वणिगासीत् , स श्रीरामचंद्रसूरिमुखामक्तामरस्तवं साम्नायमपाठीत् . अजपच्चासावेकचित्तस्तं सर्वदा. अथैकदा तस्याग्रे तदेकोनविंशवृत्तजापावसरे निशि च. काविरभृत् , चंद्रममलं च स ददर्श. तुष्टा देवी प्राहस्म, यत्र महांधकारे त्वं स्तवं स्मर्तासि तत्र त्वं चंद्रं द्रक्ष्यसि, वांछिनाप्तिश्च भवित्रीत्युक्त्वा तिरोहिता चक्रेश्वरी. अथैकदा मालवेशो राजा महीधरना | मा निजशत्रुसीमालनपाल विजयाय निःसृतः, घोरकांतारं प्रविष्टश्च. तत्र प्रदेशे महांधकारं दृष्ट्वा या | मिनीगमने सैन्यस्य दुरवस्थां मत्वा चिंतातुरं रूपं सहागतो लदाणो जिनधर्मप्रभावनाचिकीर्षया न्यः गदत . हे देव! यदि तवेला तर्हि पूर्ण चंडं दर्शयामि, दिनसमां यामिनी च करोमि सैनिकाना मग्रे. राझोक्तं तथा कुरु ? यथा वैरिजयः सुलजोनवेत् , अहं च तव वांछितं दास्ये. इति श्रुत्वा ल. मणेन स्तवं स्मृत्वा प्रकटितश्चंद्रः. ततः प्रातर्नुपेण विजितं वैरिराजपुरं, बको रिपुः, तत्पुरं चात्मसा स्कृतं, लक्ष्मणः सकलालक्ष्मीस्वामी कृतश्च तेन राज्ञा. सोऽपि स्तवमहिमानमवादीत् . ततो लक्ष्मणो