________________ जक्ता पतिः. इति दशमी कथा // 10 // किंच // मूलम् ।।-किं शर्वरीषु शशिनाह्नि विवस्वता वा। युष्मन्मुखेंदुदलितेषु तमस्सु नाथ / / निष्पन्नशालिवनशालिनि जीवलोके / कार्य कियज्जलधरैर्जलजारनौः // 15 // व्याख्या-हे ना. 45 थ! शर्वरीषु रजनीषु शशिना चंडेण किं? बह्नि दिने विवस्वता सूर्येण वा किं कार्य नवति ? तमरखंधकारेषु युष्मन्मुखेऽदलितेषु नवदनचंद्रविनाशितेषु सत्सु, अथ तमस्सु पातकेषु. अत्रह टांतः-जीवलोके पीछे निष्पन्नशालिवनशालिनि सति जलभारनौः सलिलचारनतर्जलधरैर्घनैः कियत्कार्य स्यात् ? न किमपीत्यर्थः. निष्पन्नैः पाकं प्राप्तः शालिवनैः कलमादिकेदारैः शालते शोनत इत्येवंशीलस्तस्मिन् निष्पन्नशालिवनशालिनि, यथा तृणवलीधान्यादिषुत्पनेषु मेघाः केवलं क्ले. शकर्दमशीतहेतुत्वान्निष्फला एव, तथा त्वन्मुखेंदौ ध्वस्तदुरिततिमिरे शैत्यसंतापपीडाकारित्वाचंद्रसूर्याज्यांन कोऽप्यर्थः साध्यते. बागमेऽप्युक्तं-चंदाश्चगहाणं / पहापयासे परिमियं खित्तं // केवलिर्थपुण नाणं / लोपालो पयासे // 1 // इति वृत्तार्थः ॥१णापत्र मंत्रः-ॐ ही पूर्व मणपङावनाणी. णं, सीयलेसाणं, तेनलेसाणं, पासीविसनावणाणं, दिठ्ठीविसमावणाणं, चारणनावणाणं, महासु!!