SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सटीक 44 नक्ता) उप्रभप्रलबिंबं गृहाण ? वरं च वृणीष्वेति. थांबलो दंडेशो निःस्पृहोऽपि तद्भिवं स्वीकृत्य सदानीष्ट नागवल्लीदलानि याचितवान् . देव्यापि तत्स्वीकृतं. अथ सोऽहर्निशं श्रीचंद्रप्रभविवं पूजयन् पल्लीवन मसाघयत. क्रमेण राजदेशात्तदधिपति मल्लिकार्जुननृपं बलेन हत्वा स शृंगारकोटि शाटिका (1) गरलहरसिप्रा (1) श्वेतो हस्ती (3) स्वर्णपत्राणामष्टशतं (4) द्वात्रिंशन्मूटका मौक्तिकानां (5) घटीशतमितः कनककलशः (6) अमिधातोत्तरपटः (9) मल्लिकार्जुनशिर (G) श्वेत्यष्टौ वस्तुनि श्रीकुमारपालनपालायाढौकयत . एवं स शूरो वीरो 'रायपितामह ' विरुदभाग् विषादिदोषमुक्तोऽ. जूत . ततोऽसौ जननीपदयोर्नमोऽकरोत् , परं माता नारज्यत, पृष्ट कारणे सोवाच, हे वत्स! किं भृगुकडे शकुनिकाविहारोघारं कृत्वा समेतोऽसि ? येनाहं तुष्यामि. अथ राजहत्यापापभीरुरुस्सेक वान स कृतनिश्चयः श्रीहेमचंद्रसूरिसांनिध्यात्तविहारोछारं चकार. प्रतिष्टादणे तस्यातीवदानोत्कर्ष ह. ष्ट्वा गृहिस्तुतिविमुखैरपि हेमचंद्रसूरिभिवर्णनं चक्रे, यथा-किं कृतेन न यत्र त्वं / यत्र त्वं किमसौ कलिः // कलौ चेद्भवतो जन्म / कलिरस्तु कृतेन किं // 1 // अथ तन्मातापि नितांतमरज्यत् . दुः लभतांबूलिकेऽपि देशे स तांबूलं बुलुजे, सर्वदा सर्वभोगोपनोगनाजनं स जातः श्रीयांबदंडाधि.
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy