SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सटीक जता तत्, त्वन्मुखं मोहमहातमो हंति, चंद्रबिंब त्वल्पांधतमोनिरासेऽपि न दम. राहुवदनस्य न गम्यं, / राहुसमदुर्वादिवादस्यागोचरं. वारिदानां च न गम्यं. मेघसमदुष्टाष्टकर्मणां न वशं, तानि हि जिनमुः खेदणादायं यांति. चंद्रबिंब तु राहोर्मेघानां च गम्यं स्यात्. पुनः किंतं? अनल्पकांति गुरुयुति, 43 चंद्रबिंब चाल्पप्रनं, कृष्णपक्षे दीणतेजस्त्वात् , त्वन्मुखं जगदिश्वं विद्योतयत् प्रकाशयत , शशिवि तु नुखमप्रकाशेऽप्यसमर्थ, अथवा नित्यं सदा जत नवासयत् अयः शुनं नाग्यं यस्य तन्नित्योदयं, सदोल्लसनुजनागधेयमित्यर्थः // 17 // यत्र मंत्रः-ॐ हीं जंघाचारणाणं, ॐ ही विद्याचारणा णं, ॐ हीं वेनविधा द्विपत्ताणं, ॐ ह्रीं श्रागासगामिणं नमः स्वाहा. दोषनिर्नाशिनी विद्या, त. नावे कथा यथा-यांबडो मंत्रिराम ध्यायन् / लेने चंद्राश्मनिर्मितं // किंवं विषहरं नाग-व लीपत्राणि चान्वहं // 1 // श्रीअणहिल्लपुरे श्रीश्रीमालकुटतिलकः श्रीनदयनपुत्रः श्रीयांवडः कु. मारपालदेवेन राज्ञा लाटदेशाधिपः कृतः. स भक्तामरस्तवं जपतिस्मादनिशं, स एकदा भृगुकब. पल्लीवनं सिसाधयिषुनिःसासार. महांधकारे गिरिकांतारे निशि स्तवस्याष्टादशं वृत्तं स्मरंश्चक्रयोक्तः, || वत्स! शुचितया स्तवस्मरणैकतानतया चाहं तवोपरि तुष्टास्मि. विषघ्नं विघ्नहरं चंद्रकांतमयं चेदं चं
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy