________________ 41 नक्ता-) गुरुराजपुत्रौ नीतावधोमेदिनी. तत्र वक्तुमशक्या बहुविधाः शीतातपादिवेदनाः क्षेत्रसहळा दृष्टाः. महो। तत्र वेदनभेदनतामननपुपानामिपुत्तलिकालिंगनांगव्यथादीनि बहुविधःखानि पूर्वनवपापानि स्मा रं स्मारं कुर्वतां परमाधार्मिकाणां पुरस्ते चाटुशतानि वितन्वंति नैरयिकाः. परं चौरानिव तैः कदर्थ्य मानांस्तान् विलोक्य प्रबुछो नृपसुतः पातकफलजीतः कंपमानवपुः प्रापितं स्वं पुरं गुरुयुतो देव्या. गुरुनिर्भणितश्च भद्र ! दृष्टं पातकफलं न वा ? केलिप्रियेणोक्तं नगवन् दृष्टं. एवमामकुंभवद्भिन्नं नृपसूनुहृदयं धर्मतत्वांनसा, ततोऽसौ गुरुपादमूले सम्यक्त्वमूलश्रावकव्रतान्यंगीचकार, पापेन्यो नित्यं भीतमनाः सोऽनिष्टद् व्याघदर्शनादजवत , चिरं च स धर्म राज्यसुखं चान्वभवत् . इति नवमी कथा // ए॥ श्रय विशेषाचंौपम्यं निरस्यन्नाह // मूलम् ॥-नित्योदयं दलितमोहमहांधकारं / गम्यं न राहुवदनस्य न वारिदानां / वित्रा जते तव मुखाब्जमनल्पकांति / विद्योतयङगदपूर्वशशांकविं / / 10 / व्याख्या-हे देववृंदवं ध! तव मुखाजं वदनकमलमपूर्वशशांकबिंब नवेंऽमंडलं वित्राजते भाति. किंवृतं ? नित्योदयं शाश्व तशोनोलासं चंडबिंब तु प्रातरस्तमेति. दलितं ध्वस्तं मोहोऽज्ञानं मोहनीयकर्मैव महांधकारं येन