SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ जक्ता / वाणिज्यार्थ दशपुरान्माहेश्वरः कर्मणानिधवणिगागतः, तस्य महेन्येन सह मैत्री जाता. एकदा ते. मी न स कर्मणो भोजनाय निजगृहे निमंत्रितः. तत्र तेन मा श्रेष्टिसुता दृष्टा, गाढानुरागोऽनृत्. ता. | स्तेन कन्याथै कपटश्रावकीभूय धनाशनवसनदानादिना बहुश्रावकाणां मत्री कृता. नक्तं च-क्रये विवाहे व्यसने रिपुदये / प्रियासु नारीवधनेषु बंधुषु // यशस्करे कर्मणि मित्रसंग्रहे / धनव्ययोs. टासु न गण्यते बुधैः // 1 // ततस्तैर्मि त्रैर्महेन्यान्यणे स श्लाघितः, कन्या च तदर्थ याचिता. श्रे. ष्टिनापि-कुलं च शीलं च सनायता च / विद्या च वित्तं च वधुर्वयश्च // एतानि सप्त प्रविलोक्य दे. या-स्ततः परं जाग्यवशा हि कन्याः // 1 // इति विचार्य सा कन्या तस्मै दत्ता. सोऽपि तां परिणी य स्वगृहमागतः. तत्रासौ चिंतामणिमिव जिनधर्म त्यक्त्वा पुनः कारशकलमिव शिवधर्ममंगीचकार. परं सा परमश्राविका निशि न चुक्ते, अन्यदेवांश्च न वंदते. अनंतकायाद्यभक्ष्यं च नानाति. न दा श्वशुरवर्गस्तां प्रबोधयति. जो कुलिने त्वं स्वकुलोचितं धर्म कुरु? नारी हि पतिवम॑गैव नाति, एवं पत्यादिभिरुक्ताप सा स्वकीयं जिनधर्म न तत्याज. ततः कर्मणो जिनधर्मेयमिति मत्वा दिती. यां शिवधर्मिणी महिला पर्यणैषीत्. वारकेण च स योगेंहे याति. परं दृढव्रता सा तस्य निशाशुः /
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy