________________ सटीक जता-|| खकीर्तिभाजनमजनि लक्ष्मीधरः. शति त्रयोविंशी कथा // 23 // अथ भुजंगभयं इलायन्नाह // मूलम् ॥--रक्तेदाणं समदकोकिलकंउनील | क्रोधोतं फणिनमुत्फणमापतंतं / यात्रा. मति क्रमयुगेन निरन्तशंक-स्त्वन्नामनागदमनी हृदि यस्य पुंसः // 37 // व्याख्या-हे नागपतिएए सेव्य! यस्य पुंसो हृदि त्वन्नामनागदमनी स्यात. त्वन्नामैव नागदमनी औषधीविशेषो जांगुती विद्या वा, कोऽर्थः ? यः पुरुषः स्त्री वा त्वन्नाममंत्रं चित्त धत्ते सदेत्यर्थः, स निरस्तशंको निर्णयः क्रमयुगे न निजपदद्ववेनफणिनं सर्पमात्रामति घर्षति. रज्जुवत् स्पृशतीति. क्रमयुगग्रहणेन विशेष द्योतयः ति. सामान्योऽपि सर्पः यदाहतः कुप्यति, तदा दुष्टविषवरस्य का वार्ता? अथ पदोपलदाणात हस्त शरीरान्यां घृष्टोऽपि न कोपवान् स्यात् . अथ किंवृतं फणिनं ? रक्तेदाणं ताम्रनेत्रं, समदकोकिल कंठनीलं मत्तपिकगलकालं, क्रोधोतं कोपोत्कट आदर्दीतं. नत्कणम/कृतफट, आपतंतं संमुख धावंतमिति वृत्तार्थः // 37 // अथ प्रभावे कया यथा-नर्मदातटवास्तव्य-श्रेष्टिपुत्री दृढवता // पुष्पस्रजमिवोग्राहि-मग्रहीत्करपंकजे // 1 // श्रीनर्मदातटे नर्मदपुरे यथार्थनामा महेन्याख्यः श्रे टी बच्व. तत्सुता कलागुणपूर्णा दिधापि दृढव्रता जक्तामरस्तवं शुष्मबुध्ध्यत्. अन्येास्तत्र पुरे ||