SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ जक्ता)। वनावनिमध्युवास सार्थः. सार्यवाहस्तु तत्र पवित्रीय स्तवमजपत्. अत्रांतरे जातामालाकरानो दंदह्यमानवंशशोश्रूयमाणवादकारस्वो महादवःपूर्व पूर्वस्यामुखितः, दणेन च दक्षिणामरोत्सी, वा सटीक रुणी च कोलाजिरुणामकरोत्, कौबेरीं च सार्थिनां वैरिणी निरमापयत्. एवं वंशघर्षणभव दवे प्रसर्पति त्रस्ताः सर्वे जनाः, वस्तुरदा दुरे, जीविताशापि मुक्ता, पदमपि न नंष्टुमलं, लक्ष्मीवरसविधमागत्य ते तबरणं प्रपन्नाः. नक्तं च-यात देवान्नमस्यंति / तपः कुति रोगिणः // निर्धना विनयं यांति / वृक्षत्वे शीलवारिणः // 1 // लदगीवरध्यातस्तवषटत्रिंशद्वृत्तानिमंत्रितपाथ सेकादेव दावानलः शशाम. एवं स्वप्रतुल्यं दृष्ट्वा विस्मिताः सर्वेऽपि सार्यजनाः कुशलिनः पप्रच्छुः. सोऽपि युगादिदेवस्तवमाहात्म्यं जिनधर्ममहिमानं च गदितवान् . नक्तं च-याधिव्याधिविरोधादि / सर्व बाधानिबंधनं // विध्यायत्याशु धर्मेण / घनेनेव दवानलः // 1 // सार्थलोकोऽप्युत्तमसोवित त्वाद् दृष्टप्रत्ययत्वाच जिनधर्ममानवान् . हिरण्यं चोपाळ लक्ष्मीपरः स्वपुरमागतः, कदाचित् पुरे समुडितमुग्रं वह्निं स्तववृत्तजप्तांगःसेचनादुपशामयत्स सार्थेशः. जितो नितरां तन्नगरराजा श्रीजिने ऊं देवममन्यत, धार्मिकशेखरं तं लक्ष्मीधरं सार्येशं च बहु मेने. श्वं जिनशासनं प्रगावयन सर्वसु.
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy