________________ सटी नता। छत नत्कटो यो वह्निरमिस्तेन कल्पं समं, कल्पांतवातेनोहतः प्रेतो विस्तारितो यो वह्नितत्कटपं / / वा, ज्वलितं दीप्तं, नज्ज्वलं ज्वालारक्तं, नत्फुलिंगमुबलदह्निकणं, विश्वं जिघत्सुमिव जगज्जिग्रसिषुमिव संमुखमापतंतमभिमुखमायांतमशेष सामस्त्येन सर्व दिग्व्यापकं वा. वनामस्मरणनीरं दधानः / | लं स्फेटयतीति वृत्तार्थः // 36 / / प्रजावे कथा यथा-तृणवृदालताकीणे / कांतारे जातवेदसं // ज्वलंतमरुघल्लकी-धरः सार्थशिरोमणिः // 1 // प्रतिष्टानपुरे लक्ष्मीविलासलालसो लक्ष्मीवान लशीघरो नाम सार्थवाहोऽवात्सीत् . स भक्तामरस्तवमयीय ध्यायतिस्म. सोऽन्यदा-या श्रीः सरोरुहां शोधि-विष्णुपदासि सा श्रुतिः / / या पुनर्व्यवसायोगा। लक्ष्मीः साध्यदमीदयते // 1 // इति वि. चिंत्य स वृषभकरनवेसरखरमहिषशकटाह्यमानागण्यपण्यपूर्ण सायं कृत्वा वाणिज्यार्थ पूर्वी दिशम गवत. तदा नीष्मो ग्रीष्मर्तुः कलिरूपः प्रागर्नेष्ट. नक्तं च-विधत्ते यत्तोषं जडपरिचिती गोःपति. कराः / कठोरा जायंते कथमपि न तृष्णा विरमति ॥.मुदे दोषारंगो नवति चुधि वैरस्य घना। त. | देष ग्रीष्मर्तुः किमु न कलिकालं तुलयति // 1 // तत्रौ निरंतरमर्जार्जुनतालतमालहिंतालनागः | सागपुन्नागशिंशपशमीवंशजालरुबां रौहिषार्जुनग्रंथिकमुस्तानलग्रामणीकाशमंजुमुंजस्तंवादितृणबन्नां /