SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सटीक नक्ता || नि शृंगारितानि. तानि सर्वत्र भ्रामं ब्रामं वने गत्वा गोपालाय राज्यमयबन्. गारेण स नीरेणा निषिक्तः, जत्रेण शीर्षे स्थितं, चामराज्यां स्वयमेव वीजितः, हयेन हेषितं, कुंभिना स कुंनस्थलेघिरोपितः. निःस्वानध्वनिरुदलसत, देवदत्त इति नामा स राजा नृत. ततोऽसौ सिंहासनमलंचकार. नीचोऽयमिति सीमालपाला न मन्यतेस्म तदाझा. ते एवं नं जानंति, यथा-यः प्रमाणीकृतः सभि-स्तस्यांतं न विचार्यते // अतुलेन तुलामेति / कांचनेन सदोषतः॥१॥ एवं सर्वरिपुष. लचेष्टितं ज्ञात्वा तेनापतिचक्रा स्मृता, तत्कालं तत्प्रनावात्तत्परचक्रं पाषाणघटितमिव, चित्रलखित मिव मृन्मयमिव स्तंनितं निश्चेष्टं च संजातं. बलवत्संगेन किं न स्यात ? नक्तं च-महीयसामवष्टंने / रेणुप्रायोऽपि कीर्तिमान // धृता पतंती शेषाद्यै-रचलेत्युच्यते दितिः // 1 // ततो देवीप्रनागदगीता स्ते सर्वेऽपि सामंतास्तत्पादयोः प्रणताः, निर्देशवर्तिनश्च जाताः, तदाझा देवाधिदेवशेषामिव शीर्षे च शेखरीचक्रुः. तदा स देवदत्त पोऽपि तेषु प्रतिकूलेष्वपि प्रसन्नोऽन्त. नक्तं च-निर्गुणेष्वपि सत्वेषु / दयां कुर्वति साधवः // न हि संहरति ज्योत्स्नां / चंदश्चांमालवेश्मसु // 1 // न ह्यके | व्यसनोजेके-ऽप्याद्रियंते विपर्ययं // जहाति दह्यमानोऽपि / घनसारो न सौरनं ॥शाक्रमेण विक्र- / /
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy