SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सटी नक्ता || मः. एषा विद्या 107 जापासर्वसिधिः, संग्रामे च जयं ददाति, व्यावतस्करभयं भिनत्ति च: महि मनि कथा यथा-स्वप्ने नत्रयं देवं / समीयोबिन्नवंशकः // गोपालो जिनमानर्च | तुष्टा दे. वी ददौ वरं // 1 // श्रीसिंहपुरे कश्चित्दीणकुलगोत्रः ६त्रियो वसतिस्म. स निर्धनत्वामोधनं चार 77 यतिस्म. एकदा स जद्रकप्रकृतिजैनमुनिमवंदिष्ट. स महर्षिरपि-लक्ष्मी वैश्मनि नारतीच वदने शौ. ये च दोष्णोर्युगे / त्यागः पाणितले सुधीश्च हृदये सौनाग्यशोभा तनौ // कीर्तिर्दिा सपदाता गुणिजने यस्मानवेदंगिनां / सोऽयं वांछितमंगलावलिकृते श्रीधर्मलानोऽस्तु वः // 1 // श्वंतां धर्माशिषं ददौ. स गोपालदत्रियोऽपि गुरुदेशनां सुधामिवापिवत् . नक्तामरस्तव पंचपरमेष्टिमंत्रं चापठत् . तत शश्वत् स्मरन जिनधर्म चाराधयत् . अथैकदा स निशि बत्रत्रयादिप्रातिहार्यवर्य श्रीयुगा. दिजिनं स्वप्ने ददर्श, चित्ते तुतोष च. प्रातर्धेन॒श्चारयतस्तस्याग्रे जलदवृष्टितो नृतलात्प्रकटीनृतं प्रथ. मजिनबिंब, ततोऽसौ नदीतटे कुटीरके तत् स्थापयित्वानर्च, तत्पुरः स्तवं च त्रिसंध्यमजपत. एवं प. एमास्यतिचक्राम. अन्येारेकत्रिंशं वृत्तं स्मरतस्तस्य गोपालस्य प्रसन्ना चक्रेश्वरी राज्यवरं ददौ. तो दैववशात् सिंहपुरेशो निःपुत्रः पंचत्वमाप. राजवंश्यानां कलिमालोक्य मंत्रिसामंतायैः पंच दिव्या- |
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy