________________ सटीक जक्ता माझी, वान्टो महामंत्री, श्रीहेमचंडसूरिर्गुरुः, तद्देशनाकर्णनाद्राजा परमाईतोऽजनि. स्तश्च तत्र कपर्दिनामा दुर्गतो वणिगत , स च भक्तामरस्तवं पपाठ, वणपात्राशुरुमेकमना नपवैणवं गुणयः तिम्म. एकदा तस्य तदेकादशवृत्तं ध्यायतः श्रीयुगादीशयक्षिणा मादाता, अार्थिने तस्मै वरमदात. नंदनीकामगवीरूपेण सा सायं तन्मंदिरे समेता तमुवाच, हे वत्म कुंभगृहीतं मम दुग्धं सु. वर्ष रूपं नविता. सोऽपि तथा चकार, यावदेकत्रिंशद् घटाः स्वणपूर्णा जाताः. द्वात्रिंशदिने समेतां देवी कपर्दियदो जजम्प, हे मात—रिस्वर्णदानतोऽहमनुग्रहीतोऽस्मि भवत्या. परमध त्वया धेनुरूपं वार्य यया त्वदीरदैरेयों कृत्वा राजादिकं नोजयामि. इति तहचत प्रतिपन्नं तया. तया कृतं च. 2. प्र हात्रिंशदहरते स सांतःपुरपरिवारं नृपं भोजनाय न्यमंत्रयत. श्रीहेमाचार्या अपि प्रतिलाभ नाय (नमविताः परमशनसामग्री न कापि, राजादीनामासनानि पदनान. ज्ञः कपर्दी परमानभृतं घटमानपत , यथारुचि च सर्वेन्यः परिवेषयामास, गुरून् चापि प्रत्यला पयन . मर्वेऽपि तत सुरसं सु. शंभ सुधामममाकंठं परमान्नं बुलुजिरे यत्पूर्व नालंजन, घसस्तत्परमानमपि नात्रुटत. नोजनांते / तेन त एकत्रिंशघाटकघास्तेन्यो दर्शिताः, विस्मितानां तेषां पुरस्तेन स्तवमहिमा प्रकाशितः. स्वं / /