________________ सटीक जक्ता निचरति. यथा विज्ञानधन एवैतेभ्यो तेन्यः समुदाय तान्येवानुविशति, ने प्रेत्यसंझास्ति, पंचम हाभूतेभ्योऽन्यो न कोऽपि. तत्रैव-अमुर्या नाम ते लोका / अंधेन तमसावृताः // तांस्ते प्रेत्या भिगति / यके चात्महनो जनाः // 1 // अत्र रुचि परलोकगत्या तेन्यो जीवः पृथगुक्तः. शृ गालो वै जायते यः स एव पुरुषो दह्यते, ति कृतकर्म गोक्तृत्वानाव इति. ततो-यद्यावद्यादृशं येन / कृतं कर्म शुभाशुन्नं // तत्तावत्तादृशं तस्य / फलमीशः प्रयवति // 1 // इति कर्मफलनुक्तिः. कापि एक एवायमात्मान्यः सर्वोऽपि मिथ्याप्रपंचः, नक्तं च-एक एव हि तात्मा / ते ते व्य वस्थितः // एकधा बहुधा चैव / दृश्यते जलचंद्रवत् / / 1 / / एकजीवत्वं देहे देहे. जीवपार्थक्यमपि चेत्युन्मत्तवाक्यवद्यबापलापः. न हिंस्यात्सर्वभूतानीति कृपास्थापना, पुत्रकामः पशुमालनेत, थजै र्यष्टव्यमीति दयायां व्यभिचारः. श्रतो हरिहरादिज्ञानमज्ञानं पूर्वापरविसंवादित्वात. नवझानं तु स. हजमेकं सकलव्यभिचाररहितमेवेति स्थितं. नपमामाह-स्फुरन्मणिषु जास्ववैसूर्यपुष्परागेंद्रनीलादिरत्नेषु तेजः प्रना यथा यहन्महत्त्वं गौरवं याति प्राप्नोति, तु पुनरेवं तहत् किरणाकुलेऽपि चा. कचित्ययुतेऽपि काचशकले काचखंडे तेजो न महत्त्वं गबतीत्यर्थः, इति वृत्तगर्नार्थः // 20 // मंत्रः