________________ सटीक नक्ता-|| सूरिमंत्र एव पदसु वृत्तेषु वदयमाणेषु. प्रचावकथा यथा-त्रिलोचनांगजोत्पत्या-दिकं विजयसू / / रिजिः // प्रोक्तं राजपुरः पृष्टै-यनोचे ब्राह्मणादिजिः // 1 // श्रीनागपुरे जगरे श्रीमहीपतिर्न रेंद्रः, | राजपूज्यः पुरोधाः सोमदेवः, तत्र पुरे श्रीविजयसेनसृरयो विहारयोगेन गता. ते निशि नक्तामर | स्तवविंशवृत्तस्मरणानुतुष्टया साझाडूतया चक्रया सर्वप्रश्नविदः कृताः. अथान्यदा महीपतेः पट्टमहिषी सगर्भा वव. ततो राजा पुरोधःप्रभृतिदिजान सदःस्थानपृबत, भो शानिनः ! श्वः परश्वोवा मद्गृ / हे किं जाविता? ते सम्यगविदंतो मौनमाश्रिताः. ततो राझा तत्रस्थाः श्रीविजयसेनसुरय श्राकार्य वंदित्वा पृष्टाः, सूरयो राजदिजसमाजसमदमवोचन, महाराज! शृणु ? जवतां पट्टदेवी नेत्रत्रययुतं सुतं प्रसविष्यति कल्ये. हादशेऽह्नि च पट्टहत्ती मरिष्यति, पुत्रस्य विकृतिविलोचनं चापाकर्तव्यं, येन तृतीयादिभवोत्पातो यास्यति, शुनं च नविष्यति. शयुदित्वाचार्याः स्वोपाश्रयं ययुः. ते चो. झुठाः सूत्रकंठाः सृरिमपहसंतो राझा निषिताः. अथ द्वितीयदिने राझो गृहे पुत्रजन्म बनुव, क. माच सूरिप्रोक्तं सर्वमपि संजातं. ततस्त्रयोदशे दिने गुरूनाहूय सिंहासनमारोपयत् श्रीमहीपतिः.वि. 1 जा मषीमलिनास्याः पातालं प्रविविदव श्वाघोमुखाः सूरीन प्रणेमुः. गुरवश्चैवमाशीर्वादं तेन्योऽव