________________ सटीक चंडिका चलिता गल्ले / कृतं च परजदतं / मुंचमानाश्रु चकुा / देवताहरप्रदा // 1 // पूर्व / श्रीआर्यखपुटसुरयो भक्तामर स्तोत्रत्रयोविंशतिवृत्तस्मरणप्रसन्नचत्रादत्तवराः प्राप्तदुष्टव्यंतरसाधनोपायाः श्रीनायिनी ययुः, पुरोधाने चंमिकाभुवने च स्थिताः अथ श्वेतांबरेन्यो विशेषतः कुपिता सा अष्टा देवी सूरिमालोक्यावि कृतविकृतरूपा पीतमदिरेवाताम्रमुखी सूरिसन्मुखं प्राप्ता. सूरयोऽपि ध्या नमापूर्योपविष्टाः. दृष्टा सा क्रुध्यंती, गले नखदातं दत्तं. तत्तस्याः कुलिशकर्कशं जातं, तदा सा चं. डिका देवी दृग्भ्यामश्रूणि मुंचती वरं ददो, गुरुभिर्ववनिषेधः कारितः, जनोपसर्गश्च निवारितः. य. थैवं शीतीकृता सा प्रत्यूषे सरिणा सार्धे पोरैः सहोपाश्रयंप्रति प्रस्थिता, पुरद्वाराध्यावर्तिता च पूज्यांही नत्वा स्वायतनं गता, कपोले नखरेखा तु तथैव स्थिता. एवं पूज्यप्रभावं दृष्ट्वा बहवो लोकाः सम्यक्वं प्रपेदिरे. गुरुगुणान् स्मरंतः स्वमंदिरमीयुर्जनाः. नक्तं च-गुणिनः स्वगुणैरेव / सेवनीयाः किमु श्रिया / कथं फलाप्तिवंध्योऽपि / नानंदयति चंदनः // 1 // इति पंचदशी कथा // 15 // थय सर्वदेवनाम्ना जिनं स्तौति // मूलम् // त्वामव्ययं विद्यमचिंयमसंख्यमाद्यं / ब्रह्माणमीश्वरमनंतमनंगकेतुं // योगीश्वरं / /