SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सटीक 61. नक्का -|| योगादनंतं, धनंतो मृत्युरूपो यस्य तमनंतचतुष्टयसमृदं. अनंगस्य कामस्य केतुरिख तं, यथा के. तुरुदितो जगत्दयं करोति, तथा नगवान् कंदर्पस्य दयहेतुः, न अंगानि वैक्रियौदारिकाहारकतैजसकार्मणान्येव केतुश्चिह्नं यस्य तमनंगकेतुं. योगिनां मनोवचःकायजितां चतु निनां ध्यानिनां वा ईश्वरं नाथं. अथवा योगिनां सयोगिकेवलिनां मान्यत्वादीश्वरं. विदितोऽवगतः सम्यग्झानदर्श नचारित्ररूपो योगो येन, अथवा विदितो योगो ध्यानिनिर्यस्मात्तं. अथवा विशेषेण दितः खमितो योगो जीवन सहाऽय पिंडामिनीरदीरन्यायेनात्यंत लग्नः कर्मबंधो येन तं. अनेकं झानेन सर्वगत्वात, अथवा सिहानामनेकेषामेकवावस्थानात् . नक्तं च-जल य एगो सिघो। तब अणंता न. वस्कयविमुक्का // बन्नुन्नमणाबाहं / चिठंति सया सुही सिठा // 1 // अनेक गुणपर्यायापेक्ष्या वा, ऋषनादिव्यक्तिभेदादा. नामजिणा जिणनामा / ठवणजिणा हुति देवपडिमान // दव जिणा जिएजीवा / भावजिणा समवसरणछा // 1 // इति व्यक्ता वा. एकमद्वितीयमुत्तमं, एक जीवापेक्षया वा. झानं दायकं केवलं खं स्वकीयं रूपं यस्य तं ज्ञानस्वरूपं. सर्वकर्मदयादाम्यस्य / भावो यस्य तं ज्ञानस्वरूपं चिपं वा. न मलान्यष्टादश दोषा यस्य तममलं. अयैतानि पंचदश.
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy