________________ 14 नक्ता-| तलगता अपि वाबुकाकणाः कर्ममुक्ता श्वोर्ध्व जग्मुः. जगजिग्रसिषुरादास श्वोन्मुमुर्मिमाली, सटीक घाटीक्षुब्धा व सांयात्रिकाः कांदिशीकाः कोलाहलं चक्रुः, स्वानीष्टदेवान सस्मरुश्व. नांगरः साग रोपर्यतिष्टन दुर्जन व कापि स्थितिं न लेने, सितपटः पोतवणिग्मनोरथ व खंडशोऽनृत्. कृतघ्न स्नेहा श्व सज्जा थपि रज्जवस्तु सुवंशा अपि पोतविध्वंसरदाणेऽदमा धन्वन्. तत्र दाणे केऽपि मुनयो ग्रंथिमिव कूपकस्तंनं चिबिदुः. केऽपि कांतांगमिव फलकं कराच्यां गाढं जगृहुः. केऽपि गुरु. वाक्यमिव सारं रत्नादि हृन्मध्ये दधुः. अत्रांतरे भूतात्त श्व, करालकालकरात श्व, पापीव पोत इ. तस्ततो ब्रांत्वा जग्नः. उपकार व कृतघ्ने सर्वोऽपि वस्तुस्तोमोजोनिधिमध्ये ममः. सुमतिस्तुर्य वृत्तं स्मरंश्चक्रेश्वर्यनुजावादाहुन्यां तटिनीशं तरंस्तटे लग्नः, प्रत्यदीय देवी तस्मै पंचादासमं रत्नपंचक ददौ, नगरमानीतश्च, राजमान्योऽवदान्यो धन्यो धनी स घनं विललास. एवं दृष्टधर्मातिशयः सुमतिः परमः श्रावकोऽवृदिति द्वितीया कथा. // अथ स्तवकरणप्रवृत्ती कारणमाह // मूलम् ॥-सोऽहं तथापि तव भक्तिवशान्मुनीश / कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः / / प्री| त्यात्मवीर्यमविचार्य मृगो मृगें / नाभ्येति किं निजशिशोः परिपालनार्थ // 5 // व्याख्या-हे