________________ सटीक भक्ता-|| तो हरिष्यति सतां नलिनीदलेषु / मुक्ताफलातिमुपैति ननूदबिंदुः // 7 // व्याख्या-हे विश्व विघ्नप्रमाथ नाथ पूर्वोक्तयुक्त्या स्तवनकरणं जःकरं सर्वपापहरं चेति मत्वाऽवबुध्य मया भक्तिपरवशे. | न तनुधियापि स्वल्पमतिनापि दं प्रत्यदं नण्यमानं संस्तवनं भवतः स्तोत्रं कर्तुमति शेषः, बारज्यते करणायोद्यम्यते. इदं च स्तवनं मत्कृतमपि तव प्रभावाद्भवतोऽनुजावात्सतां सज्जनानां विदु. षां चेतो हरिष्यति मनो हरिष्यति न तु दुर्जनानां, संत एवान्यगुणग्रहणलंपटाः. नक्तं च-मनसि वचसि काये पुण्यपीयूषपूर्णा-सिवनमुपकारश्रेणिभिः प्रीणयंतः // परगुणपरमाणुन पर्वती. कृत्य नित्यं / निजहृदि विकसंतः संति संतः कियंतः // 1 // न खलाः, नक्तं च-तीसं धुणियं हिषयं / चमकियं पुलश्यं च अंगेहिं // तहवि खलस्स वाणी / परगुणगहणे न नीसरिया / / // 1 // ननु निश्चये, नदविं, रिबटा नलिनीदलेषु कमलिनीपत्रेषु मुक्ताफलद्युतिं मौक्तिकबायामपैत्युपागबति, यत्र दकस्योदे त्यतिनिपातः. अत्र तव प्रभावात्सतां मनोहरं स्तवनमित्युक्ते स्तवस्यासमाप्तेः कर्तुः श्रोतुरध्येतुश्च श्रेयः, स्तवननिर्विघ्नताकयनं च, यत नक्तं-श्रेयांसि बहुविघ्नानि / भवंति महतामपि / / अश्रेयसि प्रवृत्तानां / कापि यांनि विनायकाः // 1 // इति. यथा पद्मिनी //