SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ भक्ता। | स्वाम्ययमेव. फणींऽस्तयोरद्वितीयां भक्तिं मत्वा श्रीषनरूपं विकृत्याष्टचत्वारिंशत्सहस्राणि मंत्रान. सटीक दत्त, रोहिणीप्रमुखाः साम्नाया देवीः प्रत्यदीकृत्य दत्ताः. तत्पन्नावात्ताभ्यां वैताब्यदक्षिणोत्तरश्रेण्योः || पंचाशत्पष्टिपुरस्थापना कृता, एवं तौ खेचरतामगाता. धरणेदः सी स्थिति कृत्वा नागनिकायमग मत . तत्संबधिनः स्वजनाः सर्वेऽपि विद्याधरतां प्रापुः. तौ विमानयानसमानश्रीप्रौढौ नव्यदिव्यविमा नारूढौ भरतभूपायात्मानं दर्शयित्वा. दक्षिणश्रेणौ स्थनूपुरचक्रवालपुरे श्रीनमिः, नत्तरश्रेणी गगन वल्लभपुरे विनमिश्च राज्यमकुरुतां. निरुपमजोगैर्बहुकालं निर्गमय्य, विद्याधरेऽपदं स्वस्वपुत्राय च दत्वा गृहीतव्रतौ, कोटीदयेन मुनीनां सहितौ श्रीशनंजये श्रीनानेयजिनलब्धं मित्रिपुरं प्रापतुः. श्याश्रित स्वतुल्यं कुरुते प्रनव इति वृत्तार्थः // 10 // अथ जिनदर्शनफलमाह // मूलम् ॥–दृष्टा भवंतमनिमेषविलोकनीयं / नान्यत्र तोषमुपयाति जनस्य चक्षुः // पीत्वा पयः शशिकतिग्यासिंयोः / दारं जलं जलनिधेरशितुं क श्वेत // 11 // व्याख्या-हे प्रसन्न रूपस्वरूप ! अनिमेषेण निर्निमेषेण विलोक्यते दृश्यत इत्यनिमेषविलोकनीयरतं. वितं त्वां दृष्ट्वा || वीक्ष्य जनस्य दृष्टुनन्यस्य चकुर्नेत्रमन्यत्र देवांतरे न तोपं चित्तानंदमुपयात्युपैति. उमास्वातिवाच
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy