SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ नता) ग्यं श्लाघनीयता // अहिंसायाः फलं सर्व / किमन्यत्कामदैव सा // 1 // श्याकर्ण्य जीवदयाधर्म / / सटीक प्रपन्नः सज्जनो राजा परमजनोऽजनि. सर्वेऽपि मंत्रिणोऽर्हधर्मपरा अनुवन्नित्यष्टमी कथा॥ ॥अ. थ जगवतो दीपेनौपम्यनिरासमाह३० // मूलम् ॥-निधूमवर्तिरपवर्जिततैलपूरः / कृत्स्नं जगत्रयमिदं प्रकटीकरोषि / / गम्यो न जातु मरुतां चलिताचलानां / दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः // 16 / / व्याख्या-हे त्रिवनकदी प! त्वमपरोऽपूर्वो दीपः कज्जलध्वजोऽसि वर्तसे. यतो दीपो धूमवान सवर्तिः स्तोकोद्योतको गृहमात्रप्रकाशकः स्यात्, त्वं त्वपूर्वो दीपः. किंभूतः? नितरां गते निर्गते धूमवर्ती यस्मादसी निधूमव तिः, धूमो द्वेषो, वर्तिः कामदशाश्चेति. अपवर्जितस्यक्तस्तैलपूरो येन सोऽपवर्जिततैलपूरः, तैलपूरः स्नेहप्रकरः, अन्यच्च त्वं कृत्स्नं संपूर्ण पंचास्तिकायात्मकं जगत्त्रयं विश्वत्रयमिदं प्रत्यदगतं प्रकटीक रोषि केवलोद्योतेन प्रकाशयमि. अन्यत्त्वं जातु कदाचित् चलिताचतानां धुतगिरीणां मरुतां वाता. नां न गम्यो न वशः. अय परीषहोपसर्गेषु चलिताचलानां कं पतपृथ्विकानां मरुतां देवानां न गम्योऽनाकलनीयः. जगत्प्रकाशो जगदिश्रुतः. अय जगचरिष्णुः सर्वत्र प्रप्तारी प्रकाशो ज्ञानालोको
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy